नवीदिल्ली, सहायक अल्पसंख्यकसंस्थायाः प्रधानाध्यापकानाम्, शिक्षकानां वा अन्येषां कर्मचारिणां नियुक्त्यर्थं शिक्षानिदेशालयात् पूर्वानुमतिः वा अनुमोदनं वा आवश्यकं नास्ति इति दिल्ली उच्चन्यायालयेन ज्ञातम्।

न्यायाधीशः सी हरिशङ्करः मे २८ दिनाङ्के पारिते निर्णये उक्तवान् यत् सहायताप्राप्तस्य अल्पसंख्यकसंस्थायाः स्वपसन्दस्य व्यक्तिं नियुक्तुं निरपेक्षः अधिकारः अस्ति तथा च DoE इत्यस्य नियमनस्य th विस्तारः प्राचार्यस्य शिक्षकस्य च पदानाम् योग्यतां अनुभवं निर्धारयितुं सीमितः अस्ति।

न्यायालयस्य आदेशः दिल्लीतमिल एजुकेशनिओ एसोसिएशन् इत्यस्य याचिकायाः ​​आधारेण पारितः यः ६,८७९ छात्रैः सह राज्ये सप्त सहायकभाषिकअल्पसंख्यकविद्यालयान् चालयति।

अधिवक्ता रोमी चक्को इत्यनेन प्रतिनिधित्वं कृत्वा संघः न्यायालयस्य समीपं गत्वा आरोपं कृतवान् यत् DoE इत्ययं ३७४ स्वीकृतपदेषु चतुर्णां रिक्तपदानां ओ प्रधानाध्यापकानाम् १०८ पदानाञ्च पूरणार्थं मंजूरी न ददाति, अपि च घोषणां याचितवान् यत् तस्य आवश्यकता नास्ति निदेशालयस्य निकासी टी रिक्तपदं पूरयितुं।

याचिकाकर्ता सूचितवान् यत् भारतस्य संविधानस्य अनुच्छेदः ३०(१) अल्पसंख्यकसंस्थायाः प्रशासनस्य स्थापनायाः निरपेक्षाधिकारस्य गारण्टीं ददाति।

याचिकाकर्तायाः पक्षे निर्णयं दत्त्वा न्यायालयेन उक्तं यत् अल्पसंख्यकसंस्थायाः कृते स्टेट्-द्वारा सहायता-प्रदानेन एतादृशानां संस्थानां कृते कर्मचारिणां नियुक्त्यर्थं अधिकारः प्रदातुं शक्यते इति लीगा-पदे कोऽपि "स्थूलः अन्तरः" नास्ति।

राज्यं, न्यायालयेन उक्तं, सहायतायाः समुचितं उपयोगं नियमितं कर्तुं शक्नोति परन्तु अहं अल्पसंख्यकशैक्षिकसंस्थां शिक्षकानां, अथवा प्रधानाध्यापकानाम् नियुक्तेः विषये तस्य आज्ञानुसारं वशं कर्तुं न शक्नोमि।

संघस्य विद्यालयेषु स्वीकृतानां शिक्षकपदानां प्रायः एकतृतीयभागः अद्यापि पूरितः इति अवलोक्य पीठिका अवदत् यत् विद्यालयस्य प्रमुखस्य शिक्षकस्य च नियुक्त्या सम्बद्धः दिल्लीविद्यालयशिक्षानियमः चयने DoE इत्यस्य नामाङ्कितानां समावेशस्य कल्पनां करोति समिति।

परन्तु एते नामाङ्किताः केवलं "परामर्शदातारः" सन्ति येषां मतदानस्य शक्तिः नास्ति वा वास्तविकरूपेण कर्मचारिणः चयनं नियन्त्रयितुं वा नास्ति इति अत्र उक्तम्।

"ते, अतः, चयनसमितेः सदस्याः केवलं रूपेण एव सन्ति, न तु i पदार्थः। ते सहायताप्राप्तेन अल्पसंख्यकसंस्थायाः चालितविद्यालयेषु प्राचार्यस्य शिक्षकाणां o वा चयनस्य किमपि भागं कर्तुं न शक्नुवन्ति प्रभावीरूपेण, DoE इत्यस्य कोऽपि भागः नास्ति याचिकाकर्ताद्वारा चालितेषु सहायक-अल्पसंख्यकविद्यालयेषु शिक्षकाणां प्राचार्याणां नियुक्तेः नियन्त्रणम्" इति न्यायालयेन उक्तम्।

"अतः वैधानिकरूपेण, सहायकलघुविद्यालये, विद्यालयस्य प्रबन्धनसमित्या, कस्यापि कर्मचारिणः नियुक्त्यर्थं, DoE इत्यस्य अनुमोदनस्य आवश्यकता नास्ति" इति तत्र उक्तम्।

कानूनीरूपरेखां दृष्ट्वा न्यायालयेन ज्ञातं यत् तया चालितस्य विद्यालये प्राचार्यस्य शिक्षकाणां च रिक्तपदानि पूरयितुं th संघस्य उपरि कोऽपि प्रतिबन्धः नास्ति।

तत्र उक्तं यत् यावत्पर्यन्तं नियुक्तानां प्राचार्याणां शिक्षकाणां च निर्धारितयोग्यता अनुभवश्च भवति तावत् याचिकाकर्तायाः रिक्तस्थानानि i स्वविद्यालयेषु पूरयितुं नियुक्तिं कर्तुं अधिकारे किमपि प्रतिबन्धः न भवितुम् अर्हति।

"DoE द्वारा नियमनस्य विस्तारः प्राचार्याणां शिक्षकानां च योग्यतां अनुभवं च निर्धारयितुं सीमितम् अस्ति" इति तत्र उक्तम्।

दिल्लीतमिलशिक्षासङ्घेन चालितानां विद्यालयानां सर्वेषु ‘प्रबन्धनसमित्यासु’ केवलं एकः व्यक्तिः साधारणप्रबन्धकरूपेण कार्यं करोति इति निदेशालयस्य आक्षेपं न्यायालयेन अङ्गीकृत्य समितिस्य संविधानं अल्पसंख्यकशैक्षिकसंस्थानां स्थापनायाः प्रशासनस्य च अधिकारस्य समकक्षम् इति उक्तम् संविधानस्य अनुच्छेद ३०(१) द्वारा गारण्टीकृतम्।

पीठिका अवदत् यत् एकः व्यक्तिः प्रबन्धनसमित्याः अपेक्षया अधिकेषु प्रबन्धकः भवितुम् अर्हति इति तथ्यं स्पष्टतया, अत्यन्तं दुर्गते, चिकित्सायोग्यदोषः अस्ति अतः रिक्तस्थानानि पूरयितुं याचिकाकर्तायाः अनुमतिं नकारयितुं वैधः आधारः न भवति।