चण्डीगढस्य शिरोमणि अकालीदलस्य अध्यक्षः सुखबीरसिंहबादलः गुरुवासरे सर्वेषां सस्यानां न्यूनतमसमर्थनमूल्यं निर्धारयितुं वैज्ञानिकपद्धतिं स्वीकुर्वितुं आह्वानं कृतवान्।

सः इदमपि प्रतिपादितवान् यत् धानस्य एमएसपी-मध्ये ११७ रुप्यकाणां प्रतिक्विण्टल-रूप्यकाणां सीमान्तवृद्ध्या स्वामीनाथन-आयोगेन अनिवार्यरूपेण व्यापकव्ययः प्लस् ५० प्रतिशतं लाभः न गृहीतः।

केन्द्रेण बुधवासरे १४ सस्यानां कृते एमएसपी उत्थापितः। २०२४-२५ खरिफविपणनसीजनस्य कृते धानस्य एमएसपी ५.३५ प्रतिशतं वर्धयित्वा प्रतिक्विन्टलं २३०० रुप्यकाणि यावत् अभवत्।

एसएडी-प्रमुखः बादलः अवदत् यत् यद्यपि मूङ्ग-मक्का-योः एमएसपी-वर्धनं कृतम् अस्ति तथापि एमएसपी-इत्यत्र एतानि सस्यानि क्रेतुं कोऽपि तन्त्रः न स्थापितः।

सः विज्ञप्तौ उक्तवान् यत् पञ्जाबदेशे अपि च देशस्य अन्यत्र च कृषकाः निजीक्रीडकानां दयायां त्यक्ताः यतः संघसर्वकारः एमएसपी-माध्यमेन एतानि सस्यानि न क्रयति।

पञ्जाबस्य सन्दर्भे पञ्जाबस्य मुख्यमन्त्री भगवन्तमानस्य एमएसपी-क्रयणस्य प्रतिज्ञायां विश्वासं कृत्वा बृहत्प्रमाणेन चन्द्रं रोपयित्वा कृषकाः महतीं हानिम् अकुर्वन्, यत् पश्चात् सर्वकारेण त्यक्तम् इति सः अवदत्।

धानस्य एमएसपी-वृद्धेः विषये वदन् बादलः अवदत् यत्, "भूमिस्य आरोपितव्ययः तस्य किरायामूल्यं च सहितं व्यापकव्ययस्य (सी-२) गणनायाः सम्पूर्णा प्रक्रिया सार्वजनिकक्षेत्रे स्थापनीया।

"कृषकाः सम्यक् मन्यन्ते यत् तेषां लघुपरिवर्तनं क्रियते तथा च यदि सी-२-व्ययस्य समीचीनगणना न क्रियते तर्हि ते न्याय्यं एमएसपी न प्राप्नुयुः यतः सी-२-आकडे ५० प्रतिशतं लाभस्य गणना कर्तव्या अस्ति" इति बादलः अवदत्

एसएडी सुप्रीमो इत्यनेन वकालतम् अकरोत् यत् सर्वेषां १४ खरिफसस्यानां कृते सी-२ प्लस् ५० प्रतिशतं लाभस्य आँकडानां गणनाय समितिः निर्मातव्या, अस्मिन् समितियां कृषकप्रतिनिधिः अपि समाविष्टाः भवेयुः इति।

इदानीं पञ्जाबस्य सत्ताधारी दलः आम आदमी पार्टी (आप) भाजपा-नेतृत्वेन केन्द्रे कृषक-अनुकूलत्वेन "नाटकं" करोति इति आरोपं कृत्वा आक्षेपं कृतवान्।

यदि भाजपा वास्तवमेव देशस्य कृषकाणां विषये चिन्तिता अस्ति तर्हि कृषकाणां आग्रहानुसारं एमएसपी गारण्टी कानूनम् आनेतव्यम् इति आपनेता हरसुखीन्दरसिंहबब्बी बादलः अवदत्।

विगतकेषु वर्षेषु कृषिव्ययः प्रायः ७० प्रतिशतं वर्धितः अस्ति तथा च मोदीसर्वकारः एमएसपीं केवलं ७ प्रतिशतं वर्धयित्वा स्वस्य पृष्ठं थपथपाति इति सः अवदत्।

सः अवदत् यत् देशे केवलं १३ प्रतिशतं सस्यानि एमएसपी इत्यत्र क्रियन्ते।

बादलः तहत् अनेकेषु राज्येषु एमएसपी इत्यत्र सस्यानि न क्रियन्ते इति सूचितवान्। अतः एमएसपी इत्यस्य एषा वृद्धिः "अति अल्पा, अतिविलम्बेन च" अस्ति ।

सः अवदत् यत् एमएसपी-क्षेत्रे अल्पवृद्ध्या कृषकान् आर्थिकसंकटात् बहिः गन्तुं न शक्यते।

"देशस्य कृषकाः तदा एव समृद्धाः भवितुम् अर्हन्ति यदा तेभ्यः स्वामीनाथन-आयोगस्य प्रतिवेदनानुसारं सस्यानां मूल्यं 'सी 2 प्लस् 50' प्रतिशतानुसारं दत्तं भवति। एतदतिरिक्तं कृषकाणां कृते सस्यविविधीकरणाय पृथक् पृथक् आर्थिकप्रोत्साहनं दातव्यम्, " इति ।