देशस्य सर्वोच्चन्यायालयस्य महत्त्वपूर्णनिर्णयस्य अनन्तरं त्रितलाकधर्मयुद्धकर्त्री शायारा बानो इत्यनेन सन्तुष्टिः प्रकटिता यत् एतेन तलाकप्राप्तानाम् मुस्लिममहिलानां लाभः भविष्यति। बानो उत्तराखण्डराज्यमहिलाआयोगस्य उपाध्यक्षरूपेण कार्यं करोति, त्रिगुणतलाकस्य प्रतिकूलतां च स्वयमेव अनुभवति।

२०१६ तमे वर्षे बानोः सर्वोच्चन्यायालयस्य समीपं गत्वा एतस्य प्रथां चुनौतीं दत्तवान्, यस्य संघर्षस्य परिणामः २०१७ तमे वर्षे अनुकूलः निर्णयः अभवत् तदनन्तरं २०१८ तमे वर्षे देशे त्रिगुणतलाकं निषिद्धं कृत्वा कानूनम् अङ्गीकृतम्, येन तस्य उच्चारणं कुर्वतां विरुद्धं कारावाससहितं कानूनीकार्याणि सम्भवन्ति

IANS इत्यस्य साक्षात्कारे बानो इत्यनेन सर्वोच्चन्यायालयस्य निर्णयः सर्वेषां मुस्लिममहिलानां कृते लाभप्रदः इति बोधितम्। सा प्रकाशितवती यत् एषः निर्णयः तेषां वित्तीयस्थिरतां सकारात्मकरूपेण प्रभावितं करिष्यति तथा च मनमाना त्रिगुणतलाकस्य उदाहरणं न्यूनीकरिष्यति, येन मुस्लिममहिलानां सामाजिकस्थानं उन्नतं भविष्यति।

बानो स्मरणं कृतवती यत् कथं तस्याः पतिः तस्याः पतिः वेग-पोस्ट्-माध्यमेन सहसा तलाकं दत्तवान् । सः सम्पत्तिव्यापारीरूपेण कार्यं कृतवान् यदा सा गृहिणी आसीत् । सम्पूर्णे दुःखे सा स्वजनानाम् समर्थनं प्राप्नोत् । सा साहसेन सर्वोच्चन्यायालये त्रिगुणतलाकविरुद्धं याचिकाम् अङ्गीकृतवती, अन्ततः न्यायं प्राप्तवती । त्रिगुणतलाकनिषेधं कृत्वा कानूनानां प्रवर्तनेन अधुना मुस्लिममहिलाः स्वस्य कृते कानूनी आश्रयं प्राप्तुं सशक्ताः अभवन् ।

त्रितलाककानूनस्य कार्यान्वयनस्य अनन्तरं बानो उत्तराखण्डराज्यस्य महिलाआयोगस्य उपाध्यक्षत्वेन नियुक्ता, यत्र सा महिलानां अधिकारान् सशक्तिकरणाय च उन्नयनार्थं समर्पिता अस्ति। सा सक्रियरूपेण पीडितानां महिलानां अधिकारस्य, गौरवस्य च वकालतम् कुर्वती अस्ति ।

बानो इत्यनेन उक्तं यत् उत्पीडनस्य सम्मुखीभूतानां महिलानां प्रकरणेषु सा परस्परं अवगमनं पोषयितुं उभयपक्षयोः संवादस्य सुविधां कर्तुं प्रयतते ।

सर्वोच्चन्यायालयस्य निर्णयेन स्थानीयमहिलाभिः अपि सन्तुष्टिः प्रकटिता अस्ति यत् एतेन त्रिगुणतलाकस्य घटनाः न्यूनीकर्तुं शक्यन्ते इति। पूर्वं विवाहातिरिक्तप्रसङ्गानन्तरं पुरुषाणां तलाकस्य आरम्भः किञ्चित् सामान्यं जातम् आसीत्, प्रक्रियां तुच्छं कृत्वा । परन्तु न्यायालयस्य निर्णयस्य अनन्तरं मुस्लिमसमुदायस्य अन्तः आशावादः अस्ति यत् एतादृशाः प्रसङ्गाः न्यूनीभवन्ति इति।

अन्यः महिला न केवलं स्वव्ययस्य अपितु स्वसन्ततिकल्याणस्य अपि उत्तरदायी इति मत्वा तलाकोत्तरं पतयः स्वपत्न्याः आर्थिकसहायतां दातुं बाध्यन्ते इति बोधयति स्म एतेन उपायेन महिलानां कृते केचन आर्थिकभाराः उपशमिताः भविष्यन्ति, तलाकस्य दरं च सम्भाव्यतया न्यूनीकरिष्यते इति सा मन्यते ।

महत्त्वपूर्णं यत् सर्वोच्चन्यायालयेन स्पष्टीकृतं यत् भरणपोषणसम्बद्धः कानूनः सर्वासु विवाहितासु महिलासु प्रवर्तते, तेषां धार्मिकसम्बन्धः यथापि भवतु। धारा १२५ मध्ये निर्धारितं यत् पर्याप्तसाधनयुक्ताः व्यक्तिः स्वपत्न्याः, बालकानां, मातापितृणां वा भरणपोषणस्य दायित्वं परिहरितुं न शक्नुवन्ति ।

न्यायालयेन बोधितं यत् भरणपोषणं दानकार्यं न अपितु विवाहितानां महिलानां मौलिकः अधिकारः अस्ति। तत्र उक्तं यत्, "एषः अधिकारः धार्मिकसीमाम् अतिक्रम्य सर्वेषां विवाहितानां महिलानां कृते लैङ्गिकसमानतायाः आर्थिकसुरक्षायाः च सिद्धान्तं सुदृढं करोति" इति ।