इन्दौर, केन्द्रीयमन्त्री ज्योतिरादित्य सिन्धिया गुरुवासरे काङ्ग्रेसस्य अध्यक्षस्य मल्लिकार्जुनखर्गे इत्यस्य देशे रक्षणपरिवर्तनस्य वक्तव्यस्य उपहासं कृतवान् afte लोकसभानिर्वाचनपरिणामान् 4 जून दिनाङ्के घोषितं भवति यत् सर्वेषां स्वप्नदर्शनस्य अधिकारः आसीत् इति दावान् कृतवान्।

पूर्वं खर्गे इत्यनेन विश्वासः प्रकटितः यत् जनाः ४ जून दिनाङ्के वैकल्पिकसर्वकाराय जनादेशं दास्यन्ति तथा च INDIA-खण्डः स्पष्टबहुमतं प्राप्य समावेशी राष्ट्रवादी च सर्वकारं निर्मास्यति इति च अवदत्।

"प्रत्येकस्य व्यक्तिस्य प्रत्येकस्य च दलस्य स्वप्नदर्शनस्य पूर्णः अधिकारः अस्ति। जनाः स्वस्य जनादेशं दत्तवन्तः। देशस्य १४० कोटिजनाः प्रधानमन्त्रिणः नरेन्द्रमोदी इत्यस्य समर्थनेतृत्वे अविचलविश्वासं प्रकटितवन्तः इति सिन्धिया अत्र पत्रकारैः सह उक्तवती।

मोदी इत्यस्य नेतृत्वे भारतीयजनतापक्षः, राष्ट्रजनतावादीगठबन्धनं च निर्वाचनविजयस्य नूतनं अभिलेखं निर्मास्यति इति केन्द्रीयमन्त्री प्रतिपादितवान्।

तमिलनाडुकाङ्ग्रेसस्य पीएम ध्यानकार्यक्रमे i कन्याकुमारी आक्षेपे केन्द्रमन्त्री अवदत् यत्, "काङ्ग्रेसस्य नित्यं धार्मिकविषये आक्षेपाः सन्ति। आश्चर्यं यत् काङ्ग्रेसः कदापि स्वस्य विषये किमर्थं आक्षेपं न करोति।