पलामु (झारखण्ड)-प्रधानमन्त्री नरेन्द्रमोदी शनिवासरे अवदत् यत् तस्य सर्वकारस्य शल्यक्रियाभिः वायुप्रहारैः च पाकिस्तानं कम्पितम् अस्ति तथा च समीपस्थदेशस्य नेतारः अधुना प्रार्थयन्ति यत् काङ्ग्रेसस्य "शेहजादा" भारतस्य पीएम भवेत्।

पलामुनगरे निर्वाचनसभां सम्बोधयन् मोदी काङ्ग्रेसनेता राहुगान्धीं नाम न दत्त्वा तस्य उपरि खननं कृत्वा अवदत् यत् पाकिस्तानदेशः तं प्रधानमन्त्रिरूपेण द्रष्टुम् इच्छति, परन्तु भारतं "सशक्तप्रधानमन्त्रीयुक्तं सशक्तं देशं" इच्छति। अस्ति।

"माँ भारती इत्यस्याः अपमानः पुनः न सह्यते। न्यू इण्डिया इत्यस्य शल्यक्रियाद्वारा वायुप्रहारैः पाकिस्तानदेशः आहतः अभवत्, यः काङ्ग्रेसशासने भारते आतङ्कवादीनां आक्रमणानां समर्थनं कर्तुं प्रसिद्धः आसीत्।

“नवः भारतः शत्रुक्षेत्रे प्रविश्य आक्रमणं कर्तुं जानाति... शल्यक्रियाभिः वायुप्रहारैः च भयभीताः पाकिस्तानस्य नेतारः अधुना प्रार्थयन्ति यत् काङ्ग्रेसस्य ‘राजकुमारः’ भारतस्य पीएम भवतु... परन्तु, अस्माकं सशक्तं राष्ट्रं एकः सशक्तः देशः wants a government and leaders,” Modi said at a rally to campaign for BJP candidate V D Ram from Palamu.पूर्वं देशे कस्यापि आतङ्कवादी आक्रमणस्य अनन्तरं काङ्ग्रेस-नेतृत्वेन सर्वकाराः "असहायाः" आसन्, परन्तु अधुना स्थितिः एतादृशी अस्ति यत् पाकिस्तानस्य " देशस्य उद्धाराय विश्वात् साहाय्यं याचन्ते" इति पीएम अवदत्।

सः मतदातान् आग्रहं कृतवान् यत् ते "50 वर्षाणि यावत् पीढयः संघर्षस्य अनन्तरं राममन्दिरस्य निर्माणे योगदानं दत्तवन्तः, तथैव जम्मू-कश्मीरतः अनुच्छेदस्य ३७० इत्यस्य निष्कासने" योगदानं दत्तवन्तः इति मतदानस्य महत्त्वं स्वीकुर्वन्तु

मोदी इत्यनेन अपि उक्तं यत् सः "मुस्लिमजनानाम् आरक्षणं दातुं संविधानं परिवर्तयितुं" "काङ्ग्रेसस्य कस्यापि योजनायाः" सफलतां न अनुमन्यते इति।

“काङ्ग्रेसः भारतखण्डः च भवतः भूमिं हर्तुं इच्छन्ति। ते संविधाने परिवर्तनं कृत्वा अनुसूचितजाति-जनजाति-जनजाति-जनजातीनां कोटां हर्तुं इच्छन्ति, मुसलमानानां कृते आरक्षणं च दातुम् इच्छन्ति।यावत् अहं जीवितः अस्मि तावत् अहं काङ्ग्रेसस्य एतादृशी योजना सफला न भवितुम् अर्हति।

प्रधानमन्त्रिणा उक्तं यत् एनडीए-सर्वकारस्य गतदशवर्षेषु २५ कोटिजनाः दरिद्रतायाः बहिः आगताः।

“काङ्ग्रेसः कदापि जनानां कल्याणस्य चिन्तां न कृतवान् । दलस्य 'राजकुमारः' रजतचम्मचेन सह जातः, यदा सः निर्धनानाम् गृहेषु गच्छति तदा सः कॅमेरा पुरतः पोजं ददाति। परन्तु, भारतं परिवर्तयितुं मम प्रतिबद्धता अस्ति।सः अवदत् यत्, “मुख्यमन्त्री, प्रधानमन्त्री च इति रूपेण विगत २५ वर्षेषु मयि भ्रष्टाचारस्य कोऽपि दागः नास्ति। मम गृहं द्विचक्रिका वा अपि नास्ति...किन्तु भ्रष्टाः जेएमएम-काङ्ग्रेस-नेतारः स्वसन्ततिनां कृते महतीं धनं प्राप्तवन्तः'' इति सः अवदत्।

आदिवासीप्रतिमा बिरसामुण्डा इत्यस्य प्रशंसाम् कुर्वन् मोदी इत्यनेन उक्तं यत् सः मुण्डायाः १५०तमं जन्मदिवसं 'आदिवासीगौरववर्षम्' इति आयोजयितुं प्रतिज्ञां कृतवान्।