नवीदिल्ली, डिजिटलक्रान्तिः अभूतपूर्वावकाशान् प्रस्तुतवती अस्ति t enhance efficiency, transparency and responsiveness of government services प्रधानमन्त्रिणः प्रमुखसचिवः प्रमोदकुमारमिश्रः सोमवासरे अवदत्।

केन्द्रीयप्रशिक्षणसंस्थायाः कार्यशालायां सम्बोधयन् मिश्रः सिविलसेवकानां कृते प्रदत्तस्य प्रशिक्षणस्य संरचनायां परिवर्तनस्य आवश्यकतायाः विषये बलं दत्तवान् तथा च परिवर्तनशीलसमयस्य चुनौतीनां निवारणाय पारम्परिकप्रशिक्षणसंरचनानां परं गन्तुं क्षमतानिर्माणपरिकल्पनानां विषये बोधः भविष्यति।

"शासनस्य परिवर्तनं तदा एव भविष्यति यदा प्रत्येकं कर्मचारिणः समीचीनः मनोवृत्तिः कौशलं च प्राप्स्यति" इति सः अवदत्, डिजिटलक्रान्तिः कार्यक्षमतां वर्धयितुं, पारदर्शितायाः, सर्वकारीयसेवानां प्रतिक्रियाशीलतां च वर्धयितुं अपूर्वावकाशान् प्रस्तुतवती इति च अवदत्।

"ई-शिक्षणमञ्चेभ्यः आभासीकक्षाभ्यः आरभ्य आँकडाविश्लेषणं कृत्रिमबुद्धिः यावत्, अस्माभिः अस्माकं सिविलसेवकानां सशक्तीकरणाय निर्णयप्रक्रियाणां अनुकूलनार्थं च अत्याधुनिकप्रौद्योगिकीनां लाभः करणीयः" इति सः अवदत्।

आरम्भे मिश्रः प्रकाशितवान् यत् भारतं सामाजिक-आर्थिक-विकासस्य वैश्विक-प्रमुखतायाः च यात्रायां महत्त्वपूर्ण-सङ्केते स्थितम् अस्ति |.

सः अवदत् यत् सुशासनं, नागरिककेन्द्रीकरणं, भविष्यस्य सज्जता, कार्यप्रदर्शनवर्धनं च इति विषये सर्वकारस्य ध्यानं वर्तते।

मिश्रः अवदत् यत् क्षमतानिर्माणस्य समग्रदृष्टिकोणं तस्य मूलतः नागरिककेन्द्रिततायाः ओतप्रोतः भवितुमर्हति तथा च क्षमतानिर्माणस्य प्रत्येकं पक्षं घटकं च तस्य प्रासंगिकतायाः परीक्षणं करणीयम्, न केवलं वर्तमानसन्दर्भे बु दीर्घकालीनलक्ष्याणि दृष्टिश्च मनसि स्थापयित्वा विक्षित भारत का २०४७.

क्षमतानिर्माणपारिस्थितिकीतन्त्रेण सुनिश्चितं कर्तव्यं यत् सिविलसेवकाः अस्याः वृद्धिप्रक्षेपवक्रस्य साझेदारी कर्तुं, तस्मिन् परिवर्तनं च कर्तुं सज्जाः सन्ति इति सः अवदत्।

"अद्यतनस्य आकांक्षिणः भारतस्य कृते सर्वकारः सहायकः भवितुम् अर्हति। नियामकात् अस्माभिः समर्थकः भवितुम् अर्हति। अस्य च कृते गहनमूलं विश्वासं मनोवृत्तयः च परिवर्तयितव्याः। विशालस्य मानवसंसाधनस्य रक्षकत्वेन, th सर्वकारस्य कृते।" भारतस्य एतत् बृहत्तमं आव्हानं वर्तते" इति सः अवदत्।

मिश्रः अवदत् यत् प्रशिक्षणसंस्थाः क्षमतानिर्माणपारिस्थितिकीतन्त्रस्य निर्माणस्य एतस्य विचारस्य साकारीकरणे साहाय्यं कर्तुं शक्नुवन्ति यत् विक्षितभारतस्य दृष्टिः प्रदास्यति।

"तेषु प्रत्येकं सामर्थ्यं विशेषज्ञतां च आनयति यत् सम्पूर्णस्य नौकरशाहीयाः कृते मूल्यवान् भवितुम् अर्हति। अतः, अधिकं सामञ्जस्यपूर्णं क्षमतानिर्माणपारिस्थितिकीतन्त्रं निर्मातुं व्याप्तिः अवशिष्टा अस्ति," मिश्रः अवदत्, क्षमतानिर्माणपारिस्थितिकीतन्त्रस्य प्रणालीस्तरस्य सुदृढीकरणस्य आवश्यकता वर्तते इति च अवदत्।

"अद्यत्वे अस्माकं बहवः सिविलसेवकाः असाधारणतया उत्तमं प्रदर्शनं कुर्वन्ति, परन्तु क्षमतानिर्माणस्य संस्थागतः सुविचारितः च दृष्टिकोणः नित्यं सिविलसेवकं प्रकाशयितुं इष्टतमं कार्यं कर्तुं च समर्थं कर्तुं शक्नोति" इति सः अवदत्।

मिश्रा इत्यनेन उक्तं यत् क्षमतानिर्माणआयोगः (सीबीसी) दक्षतानां परिभाषायाः अवगमनस्य च सामञ्जस्यं कर्तुं स्वदेशीयं सार्वजनिकमानवसंसाधनप्रबन्धनरूपरेखां 'कर्मयोगीदक्षताप्रतिरूपं' विकसितं कुर्वन् अस्ति।

सीबीसी अमृतज्ञानकोशस्य अपि विकासं कुर्वन् अस्ति, यत् संस्थानेषु प्रशिक्षणार्थं उपयुज्यमानस्य अन्यस्य सामग्रीयाः केस-अध्ययनरूपेण लोकप्रशासनस्य उत्तम-प्रथानां भण्डारः भविष्यति इति सः अवदत्।

मिश्रः प्रशिक्षणसंस्थाभ्यः आग्रहं कृतवान् यत् ते प्रशिक्षणनिर्माणे गुणवत्तासुधारं आलिंगयन्तु।