यद्यपि सम्प्रति महिलासरकारीकर्मचारिभ्यः प्रसूति अवकाशस्य प्रावधानं नास्ति तथापि केन्द्रीयसिविलसेवा (अवकाश) नियमे, १९७२ तमे वर्षे नूतनसंशोधनेन “सरोगेट् (या महिला आयुक्तमातुः कृते बालकं वहति), तथा च आज्ञापितमाता (प्रतिनिधिद्वारा जातस्य बालस्य अभिप्रेतमाता) द्वयोः अपेक्षया न्यूनजीवितबालयोः”

नूतनः नियमः तेषु पुरुषेषु सर्वकारीयकर्मचारिषु अपि प्रवर्तते येषां द्वौ जीवितौ बालकौ न्यूनाः सन्ति।

”कमिशनिंग पिता” (सरोगेसीद्वारा जन्म प्राप्यमाणस्य बालस्य अभिप्रेतः पिता) अपि १५ दिवसस्य पितृत्वावकाशं प्राप्तुं शक्नोति” इति कार्मिक, लोकशिकायतां, पेन्शनमन्त्रालयेन जारीकृतस्य १८ जूनदिनाङ्कस्य सूचनायाः अनुसारम्।

वर्तमानविनियमानाम् अनुसारं "एकः महिला सर्वकारीयसेवकः एकः पुरुषः सर्वकारीयसेवकः च" स्वस्य सम्पूर्णे सेवायां ७३० दिवसपर्यन्तं बालसंरक्षणावकाशं स्वीकृत्य स्वस्य ज्येष्ठौ जीवितौ बालकौ परिचर्या कर्तुं शक्नुवन्ति

एतानि पत्राणि बालकपालनाय वा तेषां कस्यापि आवश्यकतायाः, यथा शिक्षायाः, रोगस्य वा पूर्तये वा गृहीतुं शक्यन्ते स्म ।