विज्ञानप्रौद्योगिकीविभागस्य (DST) अन्तर्गतं प्रौद्योगिकीविकासमण्डलेन (TDB) 27 मे दिनाङ्के राष्ट्रियराजधानीयां फर्माय सहायतां प्रदत्तम्।

टीडीबी-सचिवः राजेशकुमारपाठकः अवदत् यत् वयं स्वदेशीयक्षमतां वर्धयितुं भारतस्य कृषिक्षेत्रे प्रौद्योगिकी-उन्नतिं आर्थिक-वृद्धिं च प्रेरयन्तः नवीन-परियोजनानां समर्थनाय समर्पिताः स्मः |.

अन्तरसांस्कृतिककृषिकार्यक्रमाः मूलतः सर्वे लघुतराः सूक्ष्मतराः च कार्याणि सन्ति ये मृत्तिकायां, बोयनस्य फलानां कटनीयाश्च मध्ये क्रियन्ते ।

तेषु तृणच्छेदनम्, उर्वरकप्रयोगः, मलचिंगम् इत्यादयः सन्ति ।

"आधुनिक-सटीक-कृषि-कृते अक्ष-कम-बहुउद्देश्य-विद्युत्-वाहनम्" इति शीर्षकेण परियोजना अन्तरसांस्कृतिक-कृषी-सञ्चालनार्थं ईवी-प्रौद्योगिक्याः स्वदेशीकरणस्य दिशि एकं कदमम् अस्ति इति टीडीबी-संस्थायाः कथनम् अस्ति

अस्य उत्पादस्य उद्देश्यं कृषिकृषककल्याणमन्त्रालयस्य लक्ष्याणां समर्थनं कर्तुं वर्तते, सीमान्तकृषकाणां आयस्य उत्पादनस्य च दुगुणीकरणे परोक्षरूपेण योगदानं दत्त्वा।

Electric Bull boasts numerous unique and innovative features, including , a 610 mm भूमि-निकासी, एकेन उत्पादेन चत्वारि भिन्नानि कृषि-सञ्चालनानि कर्तुं बहुमुखी प्रतिभा, एकः पोर्टेबल-बैटरी यत् एकचरणस्य विद्युत्-विद्युत्-आपूर्तिं उपयुज्य कुत्रापि चार्जं कर्तुं शक्यते, अन्येषां मध्ये