नवीदिल्ली, गोवा मुख्यमन्त्री प्रमोद सावन्तः बुधवासरे अवदत् यत् जेजे-समूहेषु निवसतां जनानां कृते केन्द्रस्य आवासयोजना "मोदी-प्रतिश्रुतिः" इति प्रमाणम् अस्ति यतः सः आप-पक्षे भ्रष्टाचारस्य उपेक्षायाः च आरोपं कृतवान्।

चांदनीचौकतः भाजपा प्रत्याशी प्रवी खण्डेलवालस्य समर्थने मतदानसभां सम्बोधयन् सावन्तः प्रधानमन्त्री नरेन्द्र मोदी इत्यस्य 'जहा झुग्गी वाहन मकान योजना' इत्यस्य प्रभावस्य प्रशंसाम् अकरोत्।

सावन्तः अवदत् यत्, "मोदीजी इत्यस्य गारण्टी इत्यस्य एतत् बृहत्तमं प्रमाणम् अस्ति। अद्यत्वे सम्पूर्णे भारते झुग्गी-वसतिषु पञ्च कोटि-गृहाणि निर्मिताः सन्ति तथा च तेन सह दिल्ली-नगरस्य विकासः दुगुणः अभवत्।"

जेलर वाला बाग इत्यत्र जनसभायां योजनायाः अन्तर्गतं निर्मितानाम् १७० गृहानाम् परिवाराः उपस्थिताः इति दलस्य वक्तव्ये उक्तम्।

सावन्तः आम आदमीदलस्य (आप) अपि आलोचनां कृतवान्, राज्यसभासांसदस्वातिमालीवालस्य उपरि आरोपितस्य आक्रमणस्य उल्लेखं कृत्वा "स्वपङ्क्तौ महिलानां" रक्षणं न कृत्वा भ्रष्टाचारस्य आरोपं कृतवान्।

सः अवदत् यत् महिलाभ्यः "गौरवं अवसरं च प्रदातुं" मोदी इत्यस्य उपक्रमेषु आप इत्यस्य "उपेक्षायाः" च मध्ये विषमता अस्ति।

गोवा-सीएमः अवदत् यत्, मोदीजी इत्यनेन गृहाणि, शौचालयानि, एलपीजी-सिलिण्डराणि, रोजगारस्य अवसराः च प्रदातुं महिलाभ्यः सम्मानः दत्तः।

सः मतदाताभ्यः आग्रहं कृतवान् यत् ते दिल्लीनगरे पीएम योजनानां निरन्तरता विस्तारश्च सुनिश्चित्य भाजपाप्रत्याशी प्रवीणखण्डेलवालस्य समर्थनं कुर्वन्तु।

कार्यक्रमे वदन् खंडेलवालः अवदत् यत् "अद्य राष्ट्रव्यापिरूपेण ५ कोटिगृहाणि निर्मिताः, केवलं दिल्लीनगरे ४,००० गृहाणि निर्मिताः सन्ति। एतेषु फ्लैट्-गृहेषु आधुनिकसुविधाभिः, सामुदायिकसुविधाभिः, स्वच्छजलं, सीवरेज-उपचारः इत्यादिभिः मूलभूत-आवश्यकताभिः च सुसज्जिताः सन्ति।

सः स्वनिर्वाचनक्षेत्रे आवासस्य उपक्रमस्य अधिकं विस्तारं कर्तुं प्रतिज्ञां कृतवान्, मतदातारः निरन्तरविकासाय भाजपायाः समर्थनं कर्तुं आग्रहं कृतवान्। यदि भवान् प्रगतेः th मार्गं अनुसर्तुं इच्छति तर्हि स्वगृहात् बहिः आगत्य विशालबहुमतेन भाजपायाः मतदानं कर्तुम् इच्छति इति सः अजोडत्।