हैदराबाद, तेलंगाना-सर्वकारः सर्वेषु विधानसभाक्षेत्रेषु अनुसूचितजाति, अनुसूचितजाति, बीसी, अल्पसंख्यक आवासीयविद्यालयाः च समाविष्टाः 'एकीकृतावासीयपरिसराः' स्थापयितुं योजनां कुर्वन् अस्ति।

रविवासरे विलम्बेन आधिकारिकविज्ञप्तिपत्रे उक्तं यत्, अनुसूचितजाति, अनुसूचितजाति, बीसी, अल्पसंख्यक आवासीयविद्यालयाः पृथक् पृथक् स्थानेषु न स्थापयितुं स्थाने एकीकृतपरिसरस्य स्थापनायाः निर्णयः सर्वकारेण कृतः।

मुख्यमन्त्री ए रेवन्त रेड्डी, यः स्वस्य उपमल्लुभट्टीविक्रमार्केण सह अधिकारिभिः च सह सभां कृतवान्, सः एकीकृतपरिसरस्य निर्माणार्थं वास्तुविदैः निर्मिताः आदर्शाः दृष्टवन्तः।

एकीकृतपरिसराः कोडङ्गल-नगरे (सीएम-विधानसभाखण्डे) मधिरा-नगरे (उपसीएम-प्रतिनिधित्वेन) च पायलट्-परियोजनारूपेण स्थापिताः भविष्यन्ति । सर्वेषु सभाखण्डेषु चरणबद्धरूपेण तेषां निर्माणं भविष्यति इति उक्तम्।

प्रस्तावितेषु एकीकृतपरिसरेषु छात्राणां कृते आधुनिकसुविधाः स्युः, येषां तुलनीयता विद्यमाननिजी-अन्तर्राष्ट्रीयविद्यालयैः सह भविष्यति इति अत्र उक्तम्। २०-२५ एकरक्षेत्रे परिसराः उपरि आगमिष्यन्ति स्म ।

एकीकृतपरिसराः छात्राणां मध्ये प्रतिस्पर्धां प्रवर्धयितुं अतिरिक्तं जाति-साम्प्रदायिक-भेदानाम् उन्मूलनं करिष्यन्ति इति सर्वकारस्य मतम्।

परिसरेषु पर्यवेक्षणं प्रबन्धनं च सुलभं भविष्यति इति सर्वकारः आशास्ति इति विज्ञप्तौ उक्तम्।