देशः तीव्रगत्या प्रतिभायाः शीर्षगन्तव्यं भवति, यदा तु नीलकालरकर्मचारिणः नूतनानां विपण्यमागधानां अनुकूलतां प्राप्नुवन्ति इति अग्रणीवैश्विकनियुक्ति-मेलन-मञ्चस्य इन्डीड्-संस्थायाः आँकडानुसारम्

अस्य प्रतिभासङ्ग्रहस्य नेतृत्वे यूएई, अमेरिका, यूके च देशाः सन्ति । २०२१ तमस्य वर्षस्य जूनमासतः २०२४ तमस्य वर्षस्य जूनमासपर्यन्तं एतेभ्यः देशेभ्यः भारतं प्रति अन्वेषणं क्रमशः १३ प्रतिशतं, १२ प्रतिशतं, ७ प्रतिशतं च वर्धितम् ।

भारतं यत्र अधिकं वैश्विकं ध्यानं आकर्षयति तथापि भारतात् विश्वं प्रति बहिः गच्छन्तीनां कार्याणां अन्वेषणं जून २०२१ - जून २०२४ यावत् १७ प्रतिशतं न्यूनीकृतम् अस्ति ।

एषा प्रवृत्तिः भारतस्य आकर्षणं नवीनतायाः आर्थिकवृद्धेः च केन्द्रत्वेन रेखांकयति, विश्वस्य शीर्षप्रतिभान् आकर्षयति ।

“भारतदेशः अधिकाधिकं व्यावसायिकानां अवसरभूमिरूपेण दृश्यते । विदेशतः रुचिः अयं उदयः भारतस्य विकासे विश्वासं, प्रमुख-उद्योगेषु नेतृत्वं कर्तुं तस्य क्षमतां च रेखांकयति” इति इन्डीड् इण्डिया-संस्थायाः प्रतिभा-रणनीति-सल्लाहकारः रोहन-सिल्वेस्टरः अवदत्

प्रतिवेदनानुसारं भारतीयकार्यार्थिनः अधुना अन्तर्राष्ट्रीयपदानां अपेक्षया स्थानीयावकाशान् प्राथमिकताम् अददात्, एतत् परिवर्तनं देशस्य आर्थिकस्थिरतायाः विकासक्षमतायां च विश्वासं प्रतिबिम्बयति।

“भारतीयश्रमिकाः अधिकाधिकं गृहे एव स्वस्य करियरस्य निर्माणं कर्तुं चयनं कुर्वन्ति, घरेलुकार्यविपण्ये विश्वासं दर्शयन्ति” इति सिल्वेस्टरः अवदत् । “एतत् कार्यान्वितानां व्यवहारे महत्त्वपूर्णं परिवर्तनं चिह्नयति, अधिकाः श्रमिकाः एतादृशान् अवसरान् प्राप्नुवन्ति ये तान् गृहस्य समीपे एव स्थापयन्ति।”

प्रतिवेदने उल्लेखितम् अस्ति यत् नीलकालरकर्मचारिणः नूतनानां विपण्यमागधानां अनुकूलतां प्राप्य लचीलतां प्रदर्शयन्ति। यथा स्वचालनं डिजिटलीकरणं च उद्योगान् पुनः आकारयति तथा एते श्रमिकाः अपस्किलिंग् करणं कुर्वन्ति तथा च पारम्परिककौशलस्य नूतनप्रौद्योगिकीभिः सह मिश्रणं कुर्वन्ति भूमिकासु संक्रमणं कुर्वन्ति इति निष्कर्षेषु ज्ञातम्।