गुवाहाटी, असमस्य मुख्यमन्त्री हिमन्तविश्वसर्मा बुधवासरे आयुषक्षेत्रस्य समर्थनद्वारा समग्रकल्याणस्य प्रवर्धनार्थं राज्यसर्वकारस्य प्रतिबद्धतां विश्वसनीयचिकित्सामार्गरूपेण प्रतिपादितवान्।

राज्ये ५०० आयुषमान आरोग्यमन्दिराः (एएएम) आयुषसिद्धान्तानां प्रचारार्थं समुदायानाम् आत्मपरिचर्यायाः प्रति सशक्तीकरणाय, रोगभारस्य व्ययस्य च न्यूनीकरणाय आरब्धाः, अद्यावधि ८.६२ लक्षाधिकानां रोगिणां चिकित्सां कृतवन्तः इति सरमा 'एक्स' इत्यत्र पोस्ट् कृतवान्।

एएएम इत्यस्य उद्देश्येषु आयुष-प्रथानां आधारेण समग्र-कल्याण-प्रतिरूपस्य स्थापना तथा च स्वास्थ्यव्ययस्य न्यूनीकरणाय, विकल्पानां वर्धनाय च आत्म-परिचर्यायै समुदायानाम् सशक्तिकरणं च अन्तर्भवति इति सः अवदत्।

प्रस्तावितासु सेवासु सामान्यरोगाणां प्रबन्धनं, निवारकपरिहाराः, आत्मपरिचर्याप्रवर्धनं, औषधीयवनस्पतयः जडीबुटीउद्यानानां च कृषिः च सन्ति दुधनोई-माजुली-नगरयोः स्थानीयस्वास्थ्यसेवा-आवश्यकतानां पूर्तिं कुर्वन्तौ ५०-शय्यायुक्तौ आयुर्वेद-चिकित्सालयौ स्तः ।