अहमदाबाद (गुजरात) [भारत], पेन्ना सीमेण्टस्य अधिग्रहणेन अम्बुजा सीमेण्टस्य भारते विशेषतः दक्षिणभारते उपस्थितिः वर्धते, तदतिरिक्तं समीपस्थे श्रीलङ्कादेशे मार्केट्-पर्यन्तं मार्गं कल्पयिष्यति इति अदानी-समूह-सीमेण्ट-कम्पनी अधिग्रहणस्य पृष्ठतः तर्कं व्याख्याय प्रस्तुते उक्तवती .

गुरुवासरे अम्बुजा सीमेण्ट् इत्यनेन पेन्ना सीमेण्ट् इण्डस्ट्रीज लिमिटेड् इत्यस्य शतप्रतिशतम् भागं प्राप्तुं निर्णयः कृतः इति घोषितम्। पेन्ना सीमेण्ट् इदानीं अम्बुजा सीमेण्ट् इत्यस्य पूर्णस्वामित्वयुक्ता सहायककम्पनी भवितुम्।

अस्य व्यवहारस्य उद्यममूल्यं १०,४२२ कोटिरूप्यकाणि अस्ति । सीमेण्टनिर्माता अवदत् यत् आन्तरिकसञ्चयद्वारा व्यवहारस्य पूर्णवित्तपोषणं भविष्यति।

अस्मिन् लेनदेने प्रतिवर्षं १४.० मिलियनटनस्य सीमेण्टक्षमतायाः अधिग्रहणं समावेशितम् अस्ति । निर्माणाधीन जोधपुर आईयू तथा कृष्णपट्टनम जीयू में 4.0 एमटीपीए सीमेंट क्षमता विक्रेता द्वारा सम्पन्न होनी।

"तमेव पूर्णं कर्तुं व्ययः एण्टरप्राइज् वैल्यू इत्यस्य भागः अस्ति" इति अदानी सीमेण्ट् अवदत् ।

एतत् अधिग्रहणं २०२८ तमवर्षपर्यन्तं अम्बुजा सीमेण्ट्स् इत्यस्य १४० एमप्रोडक्शन् यावत् यात्रां त्वरितुं साहाय्यं करिष्यति।

पेन्ना इत्यस्य अधिग्रहणेन अदानी सीमेण्ट् इत्यस्य परिचालनक्षमता अधुना ८९ एमटीपीए अस्ति । शेषं ४ मुण्डर् निर्माणक्षमता १२ मासेषु कार्यरतं भविष्यति।

पीसीआईएलस्य १४ एमटीपीए सीमेण्टक्षमता अस्ति, येषु १० एमटीपीए (लाखं टन प्रतिवर्षं) परिचालनं वर्तते, शेषं च कृष्णपट्टनम् (२ एमटीपीए) तथा जोधपुर (२ एमटीपीए) इत्यत्र निर्माणाधीनम् अस्ति, ६ तः १२ मासानां अन्तः सम्पन्नं भविष्यति