कोच्चि, केरलसर्वकारेण अत्र उच्चन्यायालयाय सूचितं यत् कोट्टायममण्डले सबरीमाला ग्रीनफील्ड् विमानस्थानकस्य निर्माणार्थं भूमिं प्राप्तुं स्वेन निर्गताः प्रारम्भिकाः सूचनाः निवृत्ताः भविष्यन्ति।

सर्वकारेण न्यायालयाय अपि उक्तं यत् सः परियोजनायाः विषये नूतनं सामाजिकप्रभावमूल्यांकनस्य (SIA) अध्ययनं भिन्नस्य एजेन्सीद्वारा करिष्यति।

भूमि-अधिग्रहण-सूचनायाः चुनौतीं दत्त्वा दान-न्यासस्य तस्य प्रबन्धन-न्यासस्य च याचिकायाः ​​सुनवायी-समये २० जून-दिनाङ्के गुरुवासरे न्यायालयस्य समक्षं एतेन प्रस्तुतयः कृताः

सर्वकारेण कृतानि निवेदनानि दृष्ट्वा न्यायाधीशः विजु अब्राहमः "उभयपक्षे अन्ये सर्वे विवादाः उद्घाटिताः त्यक्त्वा" याचिकायाः ​​समापनम् अकरोत् ।

सबरीमाला ग्रीनफील्ड् विमानस्थानकस्य निर्माणार्थं भूमिं प्राप्तुं प्रारम्भिकसूचनायाः सन्दर्भे न्यायालयेन २५ एप्रिल दिनाङ्के राज्यसर्वकाराय निर्देशः दत्तः यत् सः मासद्वयं यावत् अधिकं पदानि न गृह्णीयात्।

याचिकाकर्तारः -- अयाना चैरिटेबल ट्रस्ट् तथा तस्य प्रबन्धनि न्यासी सिनी पुन्नूस् -- आरोपितवन्तः यत् भूमि-अधिग्रहण-प्रक्रियायाः उद्देश्यं तेषां सम्पत्तिं अवैधरूपेण ग्रहीतुं वर्तते -- यत् प्रायः २,२६३ एकर्-परिमितं रबर-वृक्षारोपणं भवति

अधिवक्ता पी हरिदास, ऋषिकेश हरिदास च प्रतिनिधित्वेन युक्तेन न्यासेन दावितं यत् राज्यसर्वकारः २००५ तमे वर्षे भूमिं प्राप्तवान् तदा आरभ्य "स्वस्य सम्पत्तिं हर्तुं" प्रयतते

न्यासेन स्वस्य याचनायां केरल-उच्चन्यायालयस्य विभिन्नानां आदेशानां उल्लेखः अपि कृतः आसीत्, येन सर्वकारेण तस्य भूमिं ग्रहीतुं कथितानि कार्याणि प्रहारितानि आसन्।

राज्यसर्वकारेण पूर्वं उक्तं यत् सबरीमाला ग्रीनफील्ड् विमानस्थानकेन अन्यराज्येभ्यः आगच्छन्तानाम् तीर्थयात्रिकाणां कृते केरलस्य पठनमथिट्टामण्डलस्य भगवतः अय्यप्पायाः पर्वतशिखरस्य तीर्थस्थानं प्राप्तुं सुविधा भविष्यति। तत्र विमानस्थानकं भवति चेत् पर्यटनस्य अपि प्रवर्धनं भविष्यति, अर्थव्यवस्थायाः उन्नतिः भविष्यति इति उक्तम् ।

केन्द्रेण सबरीमाला ग्रीनफील्ड् विमानस्थानकपरियोजनाय स्थलं रक्षानिष्कासनं च प्रदत्तं यत् कोट्टायममण्डलस्य एरुमेली दक्षिणं मणिमालाग्रामेषु च स्थले विकसितं भवति।

मुख्यमन्त्री पिनारायी विजयनः फरवरीमासे राज्यसभायाः समक्षं उक्तवान् आसीत् यत् परियोजनायाः सुरक्षानिष्कासनस्य आवेदनं गृहमन्त्रालयेन विचार्यते।

याचिकाकर्ताभिः स्वस्य याचिकायां एसआईए-अध्ययनं कर्तुं प्रबन्धनविकासकेन्द्रस्य (सीएमडी) नियुक्तिः, तस्य प्रतिवेदनं, विशेषज्ञसमित्याः अनुशंसाः, अधिग्रहणं प्रवर्तयितुं प्रदत्ता स्वीकृतिः, भू-अधिग्रहणस्य अधिसूचना च निरस्तं कर्तुं आग्रहः कृतः आसीत्