यदा पृष्टं यत् एतत् चलच्चित्रं तस्य कृते किमर्थं विशेषम् इति तदा सनी भावुकः भूत्वा अवदत् यत् “एतत् मम मम्मया कृते मम सर्वाधिकं विशेषं महत्त्वपूर्णं च चलच्चित्रम् अस्ति । तस्य विमोचनात् पूर्वं सा स्वर्गं गता, परन्तु तस्य प्रत्येकं दृश्यं दृष्टवती आसीत्” इति ।

“यद्यपि केवलं चर्चा एव वा चलच्चित्रसम्बद्धानि वार्तालापानि वा आसन् चेदपि सा एतावता उत्साहितः भूत्वा मां पृच्छति स्म यत् ‘कदा चलचित्रं अभिनयति?’ अथवा ‘कदा गच्छसि?’ ” इति ।

तस्य अस्य चलच्चित्रस्य विषये तस्य माता सर्वाधिकं उत्साहितः इति अभिनेता अपि अवदत् ।

“अतः एतत् मम कृते सर्वदा विशेषं भविष्यति। लुव (रंजन) महोदयः अपि अवगतः अस्ति यत् एतदेव कारणं यत् अहं चलच्चित्रेण सह एतावत् भावुकतापूर्वकं सम्बद्धः अस्मि। तस्य उपरि अन्यैः अभिनेतृभिः सह तस्मिन् कार्यं करणं मम विस्तृतपरिवारेण सह कार्यं करणं इव आसीत्” इति ।

सिमरप्रीतसिंहेन निर्देशितस्य 'वाइल्ड वाइल्ड पञ्जाब' इति चलच्चित्रे एकस्य पुरुषस्य कथा अस्ति यः स्वमित्रैः सह ब्रेकअप रोड् ट्रिप् करोति, तेषां पश्चात् भवन्ति प्रहसनीयदुर्घटनानि च।

अस्मिन् चलच्चित्रे वरुणशर्मा, जस्सी गिल्, मञ्जोतसिंहः, पत्रलेखा च अभिनयन्ति ।

१० जुलैतः नेटफ्लिक्स् इत्यत्र स्ट्रीमिंग् आरभ्यते।

सनी इत्यस्य विषये वदन् सः 'कसौटी जिन्दागी काय' इत्यनेन दूरदर्शने पदार्पणं कृतवान् । अनन्तरं सः 'शकुन्तला' इति श्रृङ्खलायां अभिनयम् अकरोत् ।

सः २०१० तमे वर्षे शाहिदकपूरेन अभिनीतस्य 'पाठशाला' इति चलच्चित्रेण सिनेमाजगति पदानि स्थापयति स्म । तदनन्तरं 'दिल तोह बच्चा है जी', 'आकाश वाणी', 'प्यार का पुञ्चनामा २', 'सोनू के टीतु की स्वीटी', 'दे दे प्यार दे', 'उजदा चमन', 'जय' इत्यादिषु चलच्चित्रेषु सः दृश्यते स्म मम्मी दी', 'आदिपुरुष' च ।