नवीदिल्ली, राष्ट्रियपुरस्कारविजेता अभिनेता अल्लू अर्जुनः मंगलवासरे स्वस्य ब्लॉकबस्टरचलच्चित्रस्य "आर्य" इत्यस्य २० वर्षाणि पूर्णवान्।

२००३ तमे वर्षे निर्मितं चलच्चित्रं अर्जुनस्य करियरस्य प्रमुखः मीलपत्थरः आसीत् यतः सः २००३ तमे वर्षे "गङ्गोत्री" इत्यनेन सह i तेलुगु-चलच्चित्रे पदार्पणं कृतवान् ।

"'आर्यस्य' विंशतिवर्षम्। इदं केवलं चलचित्रं नास्ति... इदं कालस्य एकः क्षणः अस्ति था मम जीवनस्य मार्गं परिवर्तयति। कृतज्ञता सदा," इति 42 वर्षीयः तारा सामाजिकमाध्यममञ्चे X इत्यत्र i एकं पोस्ट् लिखितवान्।

"आर्य", यस्मिन् अर्जुनः शीर्षकनायकस्य, मुक्त-भावनायुक्तस्य वयस्कस्य भूमिकां निर्वहति स्म यः गीता-नामकायाः ​​बालिकायाः ​​प्रेम्णि पतति, लोकप्रियस्य चलच्चित्रनिर्मातुः सुकुमारस्य निर्देशनात्मकस्य पदार्पणं कृतवान् आसीत्

पश्चात् अभिनेता चलच्चित्रनिर्माता च "आर्य २" इत्यस्य कृते सहकार्यं कृतवन्तौ, २००९ तमे वर्षे कृतस्य अनुवर्तनस्य कृते यस्मिन् काजल अग्रवालः नवदीपः च दृश्यन्ते स्म ।

"आर्य" चलच्चित्रेभ्यः अनन्तरं अर्जुनः सुकुमारः च २०२१ तमे वर्षे निर्मितस्य "पुष्पा १: द राइज" इत्यस्य कृते पुनः मिलितवन्तौ, यत् ३५० कोटिरूप्यकाणां अर्जनं कृत्वा वर्षस्य बृहत्धन-स्पिनर्-मध्ये अन्यतमं जातम्

चलचित्रे आन्ध्रप्रदेशराज्यस्य केवलं सेशाचलमपर्वतेषु एव वर्धमानं दुर्लभं काष्ठं लालचन्दनस्य थ तस्करीसिण्डिकेट् इत्यस्मिन् न्यूनवेतनयुक्तस्य मजदूरस्य (अर्जुन् इत्यनेन अभिनीतः) उदयः चित्रितः

सम्प्रति एतौ द्वौ "पुष्पा २: द रुल्" इति चलच्चित्रस्य प्रतीक्षां कुर्वन्ति, यत् सम्प्रति १५ अगस्तदिनाङ्के प्रदर्शितं भविष्यति ।