नवीदिल्ली, अत्रत्याः सत्रन्यायालयेन पतिना स्वपत्न्याः मासिकं १५,००० रूप्यकाणां भरणपोषणं दातुं निर्देशः दत्तः, यत् महिला स्वस्य यथार्थं आयं न प्रकटितवती इति धारयति।

अतिरिक्तसत्रन्यायाधीशः आञ्चलः दम्पत्योः दाखिलयोः अपीलयोः श्रवणं कुर्वन् आसीत् यदा पतिः २०२३ तमस्य वर्षस्य अप्रैलमासे न्यायालयस्य आदेशस्य आक्रमणं कृतवान् तदा पत्नी भरणपोषणं १.२५ लक्षरूप्यकाणि यावत् वर्धयितुं आग्रहं कृतवती।

मजिस्ट्रेट् न्यायालयेन घरेलुहिंसातः महिलानां संरक्षणकानूनस्य अण्डे दाखिलायाः पत्नीयाचिकायाः ​​विषये आदेशः पारितः आसीत्।

तस्य पुरतः प्रमाणानि अवलोक्य न्यायालयेन उक्तं यत् एमबीए उपाधिं प्राप्तवती पत्नी व्ययस्य पूर्तये, स्वस्य परिपालनाय च पर्याप्तं आयं प्राप्नोति इति तथ्यं गोपयति।

"अतः, एकदा अभिलेखे आगतं यत् पत्नी स्वस्य स्रोतः ओ आयं गोपयति स्म, न्यायालयः न (अनुमानं) आकर्षितुं शक्नोति यत् पत्नी या अन्यथा कार्यं कुर्वन् अर्जयति च सा स्वस्य निर्वाहं कर्तुं असमर्था अस्ति न च सा जीवति इति आकर्षितुं शक्नोति तस्य वैवाहिकगृहे यत् अभ्यस्ता आसीत् तस्मात् न्यूनतरस्थाने" इति न्यायालयः अवदत्।

अतः, पतिः तस्याः भरणपोषणं दातुं निर्देशितुं न शक्यते, येन तस्याः जीवनस्तरस्य विशेषः निर्वाहः कर्तुं शक्यते इति, एप्रिल ५ दिनाङ्के पारितक्रमे योजितम्।

"अतः अस्य न्यायालयस्य मतं यत् पत्नी स्वपक्षतः सत्यविवरणानां प्रकटीकरणे, तया अर्जितस्य आयस्य च लोपस्य कृते t भरणपोषणस्य अधिकारिणी नास्ति" इति न्यायाधीशः अवदत्।