न्यायाधीशः स्वराणकान्तशर्मा इत्यनेन ईडी इत्यस्मात् मैट् विषये स्थितिप्रतिवेदनं याचयित्वा ९ जुलै दिनाङ्के सुनवायी निर्धारिता।

जैनस्य याचनायां निष्पक्षन्यायालयस्य १५ मे दिनाङ्कस्य आदेशस्य चुनौती अस्ति यत् तस्य बाई-अनुरोधं खारिजं कृतवान्।

सः तर्कयति यत् ईडी th वैधानिककालस्य अन्तः स्वस्य अन्वेषणं सम्पन्नं कर्तुं असफलः अभवत् तथा च 27 जुलाई, 2022 दिनाङ्के ट्राय न्यायालयस्य समक्षं अपूर्णा अभियोजनशिकायतां दाखिलवान्, यत् धारा 167 (आपराधिक प्रक्रिया संहिता (CrPC) इत्यस्य 2 इत्यस्य अन्तर्गतं तस्य डिफॉल्ट जमानतस्य अस्वीकारस्य प्रयासे ).

जैनस्य तर्कः अस्ति यत् अन्वेषणं वा प्रचलति इति समये अपूर्णं आरोपपत्रं दातुं संविधानस्य अनुच्छेद 21 इत्यस्य अन्तर्गतं तस्य मौलिक अधिकारस्य उल्लङ्घनं भवति यत् धारा 167 (2) सीआरपीसी इत्यस्य अनुसारं जमानतस्य चूकस्य अधिकारस्य क्षतिं करोति।

जैनविरुद्धं ईडी इत्यस्य प्रकरणं केन्द्रीयब्यूरो ओ इन्वेस्टिगेशन (सीबीआई) इत्यनेन निवारण ओ भ्रष्टाचारकानूनस्य धारा १३(२) तथा १३(ई) इत्यस्य अन्तर्गतं एफआईआरतः उत्पन्नम्, यत्र आरोपः अस्ति यत् सः २०१ तः २०१७ पर्यन्तं असमानुपातिकसम्पत्त्याः अधिग्रहणं कृतवान्

तदतिरिक्तं ईडी आरोपयति यत् लाभप्रदरूपेण स्वामित्वं नियन्त्रणं च स्थापितानां कम्पनीनां कृते हवालामार्गेण शेल् कम्पनीतः आवासप्रविष्टीनां माध्यमेन ४.८१ कोटिरूप्यकाणि प्राप्तानि।