उना (एचपी), प्रधानमन्त्री नरेन्द्रमोदीं "जनविरोधी" इति आह्वयन्ती काङ्ग्रेसस्य वरिष्ठनेत्री प्रियङ्का गान्धी मंगलवासरे अवदत् यत् सः सत्तायां तिष्ठितुं धर्मस्य नाम्ना जनान् भ्रामयति।

"पूर्वप्रधानमन्त्री इन्दिरा गान्धी आवश्यकतासमये देशस्य कृते स्वस्य आभूषणं दत्तवती आसीत् तथा च मोदी वदति यत् काङ्ग्रेसजनाः भवन्तं मङ्गलसूत्रं चोरिष्यन्ति" इति सा उक्तवती तथा च एतादृशी भाषा देशस्य प्रधानमन्त्रिणः अनुकूला नास्ति इति च अवदत्।

मोदी स्वं ईश्वरं मन्यते आरब्धवान् अस्ति तथा च मन्यते यत् सः धर्मस्य th नाम्ना मतं प्राप्स्यति परन्तु जनाः भ्रमिताः न भविष्यन्ति इति हिमाचलस्य उनामण्डले गग्रेट् इत्यत्र जनसभां सम्बोधयन्ती सा अवदत्।

हमीरपुरलोकसभासीटतः काङ्ग्रेसप्रत्याशी सत्पा रायजादा तथा गग्रेट उपविधानसभानिर्वाचनस्य प्रत्याशी राकेशकालिया इत्यस्य समर्थनं याच्य गान्धी इत्यनेन उक्तं यत् भारतीयजनतापक्षः "सामान्यतया जनविरोधी विशेषतया च युवाविरोधी" अस्ति।

सा अपि दर्शितवती यत् मोदीसर्वकारेण अमेरिकासेबस्य आयातशुल्कं न्यूनीकृतम्।

मोदीसर्वकारे स्वस्य आक्रमणं तीक्ष्णं कृत्वा वरिष्ठकाङ्ग्रेसनेता उक्तवती यत् भाजपानेतृत्वेन केन्द्रस्य हिमाचलप्रदेशस्य आपदाग्रस्तानां जनानां कृते धनं नासीत् किन्तु धनी उद्योगिनां १६ लक्षकोटिरूप्यकाणां ऋणं माफं कृतम् इति वरिष्ठकाङ्ग्रेसनेता अवदत्।

गतवर्षे राज्ये सर्वाधिकं दुर्गते मानसून-आपदायाः समये जनाः काङ्ग्रेस-भाजपयोः मध्ये th अन्तरं द्रष्टुं प्राप्तवन्तः यदा यदा प्रत्येकं काङ्ग्रेस-नेता एकः कार्यकर्ता भूमौ आसीत् यदा भाजपा कुत्रापि न दृश्यते स्म इति सा अवदत्।

"वयं भवतः कृते कार्यं कुर्मः, न तु शक्तिं धनं वा, अस्माकं कर्तव्यम् इति अनुभवामः" इति शः अपि अवदत् ।

भाजपा-नेतृत्वेन केन्द्रेण न मानसून-आपदं राष्ट्रिय-आपदं घोषितं न च राज्यस्य कृते किमपि विशेषं संकुलं दत्तम् अपितु धनस्य उपयोगेन राज्ये लोकतान्त्रिकरूपेण निर्वाचितं काङ्ग्रेस-सर्वकारं पतितुं प्रयतितम् इति शः अवदत्, प्रत्यक्षतया षट्-सम्बद्धस्य विवादस्य उल्लेखं कृतवान् अद्यैव भाजपायां सम्मिलितः काङ्ग्रेसविद्रोही।