बैंकॉक्, भारतस्य सचिनसिवाचः (५७ किलोग्रामः) संजीतकुमारः (९२ किलोग्रामः) च पेरिस् ओलम्पिकयोग्यतायाः दिशि अन्यत् कदमम् अगच्छत् यतः तेषां स्वस्वविरोधिनां उपरि आश्वस्तविजयः पञ्जीकृत्य गुरुवासरे अत्र मुक्केबाजीवर्ल् क्वालिफायरस्य अग्रिमपरिक्रमे प्रवेशः अभवत्।

सचिनः भारतस्य कृते कार्यवाहीम् आरब्धवान् यत् पूर्वं क्वार्टर् फाइनल-परिक्रमे तुर्की-देशस्य ओलम्पियन-बतुहान-सिफ्त्सी-विरुद्धं नैदानिक-५-०-विजयेन, संजीत-इत्यनेन वेनेजुएला-देशस्य लुईस्-सञ्चेज्-इत्यस्य 32-परिक्रमे समानान्तरेण i आव्हानं दृष्टम्।

५७ किलोग्रामवर्गे केवलं त्रयः मुक्केबाजाः पेरिस ओलम्पिकस्य कृते कटं करिष्यन्ति सचिन, अतः, कटं कर्तुं द्वौ अपि मुक्केबाजौ जितुम् आवश्यकम् अस्ति यदा संजीतः यः ६४ तमस्य दौरस्य बाय प्राप्तवान्, तस्य लक्ष्यं समानं भविष्यति यतः सर्वेषां fou अर्ध- अन्तिमपक्षे तस्य भारवर्गे योग्यतां प्राप्नुयुः।

एकस्य अनुभवी मुक्केबाजस्य विरुद्धं सचिनः राउंड 1 मध्ये सर्वाणि बन्दूकानि ज्वलन्तः बहिः आगतवान् तथा च सा रणनीतिः भारतीयस्य कृते आश्चर्यं कृतवती यतः सः शीघ्रमेव बाउट् ver इत्यस्य नियन्त्रणं गृहीतवान्।

सः द्वितीयपक्षे अपि सर्वसम्मत्या निर्णयं अर्जितवान् तथा च यद्यपि Ciftci तृतीये अन्तिमे च वृत्ते पुनरागमनस्य प्रयासं कृतवान् तथापि भारतीयः th अन्ते अतीव सहजः आसीत्

संजीतस्य सञ्चेजस्य च ९२ किलोग्रामभारस्य मुकाबला अपि तथैव अनुसृत्य २०२ एशिया-चैम्पियनशिप-स्वर्णपदकविजेता स्वस्य वेनेजुएला-देशस्य प्रतिद्वन्द्विनं लुक्-इन्-इत्येतत् न अनुमन्यते स्म, प्रथम-परिक्रमे

सञ्चेज् द्वितीय-तृतीय-परिक्रमे किञ्चित् स्फुलिङ्गं अवश्यं दर्शितवान् किन्तु अनुभवी संजीतः स्वं दूरं स्थापयित्वा प्रति-आक्रमणेषु स्वस्य मुष्टिप्रहारं कृत्वा सहजतया विजयं प्राप्तवान् ।

दिनस्य अनन्तरं २०२२ राष्ट्रमण्डलक्रीडासु स्वर्णपदकविजेता अमितपङ्गालः ५१ किलोग्रामस्य द्वितीयपरिक्रमस्य प्रतियोगितायां मेक्सिकोदेशस्य मौरिसिओ रुइज् इत्यस्य सामना करिष्यति, यदा तु जैस्मीनः महिलानां ५७ किलोग्रामविभागे अजरबैजानदेशस्य महसती हमजयेवाविरुद्धं यू भविष्यति।