रियाद [सऊदी अरब], सऊदी अरबस्य राजा सलमान बिन् अब्दुल अजीज अल-सौदः शोथस्य चिकित्सां कुर्वन् अस्ति, अतः देशस्य युवराजः जापानदेशस्य योजनाबद्धं भ्रमणं पुनः निर्धारितवान् इति सऊदी अरबस्य नूतन एजेन्सी एसपीए इत्यस्य उद्धरणं दत्त्वा सीएनएन इति वृत्तान्तः। प्रतिवेदने परीक्षणानाम् उल्लेखः कृतः। ८८ वर्षीयः राजा सलमानः शोथं प्राप्नोत्, यस्य कृते सः सम्प्रति जेद्दाह-नगरे प्रतिजीवकचिकित्सां प्राप्नोति । सऊदी अरबस्य युवराजः वास्तविकशासकः च मोहम्मद बिन् सलमानः स्वपितुः अस्वस्थतायाः कारणात् टोक्यो-नगरं गन्तुं योजनां रद्दं कृतवान्। . ततः पूर्वं रविवासरे युवराजः बिन् सलमानः पूर्वीयनगरे धहरान्-नगरे अमेरिकी-राष्ट्रीयसुरक्षासल्लाहकारेन जेक-सुलिवन्-इत्यनेन सह मिलितवान्, एसपीए-संस्थायाः गाजा-देशस्य संघर्षः, "युद्धं स्थगयितुं आवश्यकता", तत् कथं कर्तव्यम् इति च सहितं विविध-क्षेत्रीय-विकासानां विषये सूचना दत्ता "द्वराज्यसमाधानं प्रति विश्वसनीयमार्गं" अन्वेष्टुं द्वयोः नेतारयोः समागमे चर्चा कृता इति सीएनएन-पत्रिकायाः ​​समाचारसंस्थायाः उद्धृत्य उक्तम्। उल्लेखनीयं यत् राजा सलमान बिन् अब्दुल अजीज अल-सौद इत्यस्य मृत्योः अनन्तरं सः सऊदी अरबस्य राजा अस्ति । राजा अब्दुल्लाः २०१५ तमे वर्षे पित्ताशयस्य निष्कासनार्थं शल्यक्रियाम् अकरोत् २०२० तमे वर्षे राजा सलमानः २०१७ तमे वर्षे एव मोहम्मद बिन् नायेफ् इत्यस्य युवराजपदं निष्कासितः , बी सलमानः च भूमिकां स्वीकुर्वन् नियुक्तः |.