२०२२ तमस्य वर्षस्य डिसेम्बर्-मासस्य ३० दिनाङ्के प्राणघातक-दुर्घटने जीवितः सन् पन्ट् अन्ततः पुनः तत्रैव भविष्यति यत्र सः अस्ति, अन्तर्राष्ट्रीय-स्तरस्य सर्वोत्तम-स्थितौ च अस्ति - भारतस्य कृते टेस्ट्-क्रिकेट्-क्रीडां कुर्वन् २०१८ तमे वर्षे इङ्ग्लैण्ड्-देशे पदार्पणात् आरभ्य स्वतन्त्र-भावनायुक्तः आनन्दितः च पन्ट् स्वस्य साहसिक-आघातैः, नितान्त-निर्भयेन च विश्वं रोमाञ्चयितुं उत्थितः, तथैव विभिन्नेषु अवसरेषु कठिन-परिस्थितिभ्यः दलं जमानतम् अकरोत्

स्टम्प्-पृष्ठतः सः स्वस्य विस्मयकारी-भावनायाः सह अवसरान् गृह्णाति स्म, स्वस्य हास्य-प्रकारेण गेन्दबाजान् प्रेरयति स्म, कदाचित् बैकफ्लिप्-क्रीडां च करोति स्म । अधुना ६३७ दिवसाभ्यन्तरे स्वस्य पुनर्प्राप्तियात्रायां जीवनपरिवर्तनात्मकैः अनुभवैः दृष्टिकोणैः च बुद्धिमान् कृत्वा पन्तस्य जादूटोना बाङ्गलादेशस्य विरुद्धं टेस्ट्-क्रिकेट्-क्रीडायां पुनरागमनं कर्तुं निश्चितम् अस्ति, यत् एव विरोधः सः अन्तिमे समये २०२२ तमस्य वर्षस्य डिसेम्बर्-मासे मीरपुर-नगरे अस्मिन् प्रारूपे क्रीडितवान्

भारतस्य पूर्वविकेटकीपर-बल्लेबाजः पार्थिवपटेलः पन्तस्य टेस्ट्-क्रिकेट्-क्रीडायां पुनरागमनं तस्य, दलस्य च कृते महत्त्वपूर्णः विकासः इति मन्यते । "सः महत् उदाहरणं स्थापितवान्, तथा च निश्चितरूपेण प्रेरणादायकः अभवत्। मम अभिप्रायः अस्ति यत् तस्य यत् प्रकारस्य दुर्घटना अभवत् तथा च यथा सः पुनरागमनं कृतवान्, तत् सर्वथा विलक्षणम् अस्ति। व्यक्तिगतदृष्ट्या भवता प्राप्तम् to give credit to him सः यथार्थतया परिश्रमं कृतवान्, यतः अहं तस्य पुनर्वसनसमये तस्य सम्पर्कं कृतवान्।

"अतः, तस्मै टोप्याः। यावत् भारतीयदलस्य विषयः अस्ति, सः टेस्ट्-स्वरूपेण मेलविजेता अभवत्। वयं दृष्टवन्तः यत् सः कतिपयेषु देशेषु कियत् उत्तमं क्रीडितवान्, अतः वक्तुं शक्यते यत् सर्वेषु सेना-देशेषु। सः प्राप्तवान् शतशः, यदा सः भारतीयपरिस्थितौ क्रीडति स्म तदा अपि, महत्त्वपूर्णेषु टेस्ट्-क्रीडासु च तेजस्वी स्कोरं कृतवान्” इति जियोसिनेमा एण्ड् स्पोर्ट्स्१८ विशेषज्ञः पटेलः चयनित-वर्चुअल्-अन्तर्क्रियायां IANS-सञ्चारमाध्यमेन अवदत्

यद्यपि बहवः सावधानाः भविष्यन्ति यत् पन्तः तान् एव ऊर्ध्वतान् प्राप्स्यति यत् सः पूर्वं टेस्ट्-क्रिकेट्-क्रीडायां तत्क्षणमेव प्राप्तवान्, तथापि पटेलः मन्यते यत् सः भारतस्य कृते अस्मिन् प्रारूपे पुनः समृद्धिम् प्राप्तुं परिश्रमं स्थापयति, विशेषतः दस्तानानां सह |.

"मम कृते यः बृहत्तमः सुधारः मया दृष्टः सः तस्य विकेट-पालने अस्ति। यदि वयं २०२१ तमे वर्षे तस्याः इङ्ग्लैण्ड्-श्रृङ्खलायाः पुनः गन्तुं शक्नुमः, यत्र तत् रैङ्क्-टर्नर्-क्रीडकाः आसन्, परन्तु तत्रैव सः तेजस्वीरूपेण स्थापितवान्। प्लस्, सः वाम- handed attacking batter who can take the game away in one session, एते सर्वे ऋषभपन्तस्य भारतीयदलस्य च कृते प्लस् सन्ति परन्तु अहं मन्ये यत् तस्य विकेट-रक्षणं विलक्षणं जातम्, तथा च सः पृष्ठतः कठिनगजं स्थापयति इति द्रष्टुं वास्तवमेव साधु तस्य पालनकौशलम्" इति सः अवदत्।

पन्ट् इत्यस्य पुनः टेस्ट्-दले भारतं स्वस्य कार्यभारस्य प्रबन्धने सावधानः भविष्यति, विशेषतः अस्मिन् वर्षे अन्ते आस्ट्रेलिया-देशस्य पञ्च-क्रीडा-भ्रमणम् आगमिष्यति |. पन्ट् इत्यनेन सह २०१८/१९ सीमा-गवस्कर-ट्रॉफी-विजयस्य सदस्यः पटेलः मन्यते यत् दलस्य चिन्तन-समूहस्य परितः योजनाः सन्ति, तथा च बैकअप-विकेटकीपर-बल्लेबाजः ध्रुव-जुरेल् इत्यस्य आस्ट्रेलिया-देशं प्रति उड्डयनात् पूर्वं क्रीडां प्राप्तुं भविष्यवाणीं कृतवान्

"मम विश्वासः अस्ति यत् ते अवश्यमेव एतत् चिन्तयन्ति। अस्य दीर्घकालीनः गृहसीजनः इति न कोऽपि संदेहः। बाङ्गलादेशस्य विरुद्धं द्वयोः टेस्ट्-क्रीडायोः अनन्तरं भारतं न्यूजीलैण्ड्-विरुद्धं त्रीणि टेस्ट्-क्रीडाः करिष्यति, ततः पूर्वं आस्ट्रेलिया-विरुद्धं महत्त्वपूर्ण-पञ्च-टेस्ट्-क्रीडायाः कृते गमिष्यति।

"पञ्च टेस्ट्-क्रीडाः क्रीडितुं सर्वेषां कृते अतीव महत् कार्यम् अस्ति। परन्तु, भवद्भिः द्रष्टव्यं यत् ऋषभः अपि पुनरागमनं करोति। तस्य दुलीप् ट्राफी-क्रीडा उत्तमः आसीत्। अधुना, सः कियत् समयः अस्ति इति कार्यभारस्य उपरि निर्भरं भवति विकेटकीपरत्वेन, बल्लेबाजत्वेन च भूमौ व्ययम् उभौ।

"अतः, ते तत् कर्णं गृहीत्वा पश्यन्ति यत् सः कथं अनुभवति, यतः क्रीडकानां प्रतिक्रिया अपि तावत् महत्त्वपूर्णा अस्ति। अतः, भवान् ध्रुव जुरेल् इत्यस्य गृहे पञ्चसु टेस्ट्-क्रीडासु एकं क्रीडन्तं द्रष्टुं शक्नोति। परन्तु एतत् सर्वं किं कथं च इति विषये निर्भरं भवति ऋषभपन्तः भूमौ समयं यापयति" इति सः समाप्तवान् ।

१९ सितम्बर् दिनाङ्के प्रथमः भारत-बाङ्गलादेश-परीक्षा JioCinema, Sports18 - 1 (HD & SD), तथा Colors Cineplex (HD & SD) इति चैनलेषु लाइव प्रसारितः भविष्यति।