मे २४ दिनाङ्के न्यायालयेन पुलिसाय अन्वेषणं सम्पन्नं कर्तुं १३ दिवसाः अधिकं समयः दत्तः ।

पटियाला सदनन्यायालयेषु ९०० पृष्ठाधिकं आरोपपत्रं दाखिलम् अस्ति, ततः परं तस्य संज्ञानं ग्रहीतव्यं वा इति निर्णयार्थं विषयः गृहीतः भविष्यति।

अतिरिक्तसत्रन्यायाधीशः हरदीपकौरः प्रकरणस्य निरीक्षणं कुर्वन् अस्ति तथा च पुलिसैः दावितं यत् कतिपयानि प्रतिवेदनानि प्रतीक्षितानि सन्ति तथा च डिजिटलदत्तांशः प्रचण्डः इति दावान् कृत्वा गतवारं विस्तारं दत्तवान् आसीत्।

षट् आरोपी , मनोरंजन डी., सागर शर्मा, ललित झा, अमोल शिंदे, महेश कुमावत इत्येतयोः विरुद्धं आरोपपत्रं दाखिलम् अस्ति। सम्प्रति ते न्यायिकनिग्रहे सन्ति।

मनोरञ्जन डी., शर्मा च सदनस्य उपस्थितैः सांसदैः पराभूताः भवितुं पूर्वं आगन्तुकानां दीर्घातः अधः कूर्दित्वा २००१ तमे वर्षे संसद-आक्रमणस्य २२ तमे वर्षे १३ दिसम्बर् दिनाङ्के लोकसभा-कक्षस्य अन्तः पीत-धूम-कनस्तरं विस्फोटितवन्तौ

आजादः शिण्डे च संसदस्य बहिः धूमकनिस्टरं विस्फोटयित्वा नारान् अपि उत्थापितवन्तौ । झाः सम्पूर्णस्य योजनायाः मास्टरमाइण्ड् इति मन्यते, अन्येषां चतुर्णां अभियुक्तानां मोबाईलफोनैः सह पलायितः इति कथ्यते। कुमावतः अपि अभियुक्तैः सह सम्बद्धः आसीत् ।

अद्यैव दिल्ली उपराज्यपाल वि.के. सक्सेना इत्यनेन अवैधक्रियाकलाप (निवारण) अधिनियमस्य (UAPA) अन्तर्गतं षट् अभियुक्तानां विरुद्धं अभियोजनस्य स्वीकृतिः दत्ता ।

राजनिवासस्य अधिकारिणां मते दिल्लीपुलिसः सक्षमप्राधिकरणात् अर्थात् एल-जी इत्यस्मात् यूएपीए इत्यस्य धारा १६, १८ च अन्तर्गतं स्वस्य अभियोजनस्य अनुरोधं कृतवान् आसीत्, यः अभिलेखे पर्याप्तं सामग्रीं प्राप्य अभियोजनस्य स्वीकृतिं दत्तवान्

२०२३ तमस्य वर्षस्य डिसेम्बर्-मासस्य १४ दिनाङ्के दिल्लीपुलिसः आईपीसी-अधिनियमस्य धारा १८६, ३५३, ४५२, १५३, ३४, १२० बी च, १३, १६, १८ यूए (पी) अधिनियमस्य अन्तर्गतं, संसदस्य वीथिपुलिसस्थाने शिकायतया प्रकरणं पञ्जीकृतवान् लोकसभायां सुरक्षापदाधिकारिणा कृतम्।

पश्चात् अस्य प्रकरणस्य अन्वेषणं संसदमार्गपुलिसस्थानकात् विशेषप्रकोष्ठस्य प्रतिगुप्तचर-एकके स्थानान्तरितम् ।