नवीदिल्ली, काङ्ग्रेसेन रविवासरे दावितं यत् संसदपरिसरस्य अन्तः प्रतिमानां स्थानान्तरणस्य निर्णयः सत्ताधारीशासनेन "एकपक्षीयरूपेण" कृतः, तस्य एकमात्रं उद्देश्यं च महात्मागान्धी-बी.आर यत्र संसदः वास्तवतः मिलति तस्य पार्श्वे एव विरोधान्दोलनं कुर्वन्ति।

उपराष्ट्रपतिः राज्यसभायाः अध्यक्षः च जगदीपधनखरः 'प्रेरनास्थल' इत्यस्य उद्घाटनात् पूर्वं विपक्षदलस्य आक्रमणं कृतम्, यस्मिन् पूर्वं संसदसङ्कुलस्य विभिन्नेषु स्थानेषु स्थापितानां स्वातन्त्र्यसेनानीनां अन्येषां च नेतारणानां सर्वाणि प्रतिमानि स्थापितानि भविष्यन्ति।

यत्र काङ्ग्रेसेन प्रतिमाः विद्यमानस्थानात् निष्कासयितुं निर्णयस्य आलोचना कृता, तत्र लोकसभासचिवालयेन उक्तं यत् तेषां विभिन्नस्थानेषु स्थापनेन आगन्तुकानां कृते तान् सम्यक् द्रष्टुं कष्टं जातम्।

काङ्ग्रेस-महासचिवः जयराम-रमेशः अवदत् यत् लोकसभा-जालस्थलस्य अनुसारं संसदस्य चित्र-प्रतिमा-समितेः अन्तिम-समागमः २०१८ तमस्य वर्षस्य दिसम्बर-मासस्य १८ दिनाङ्के अभवत्, तस्याः पुनर्गठनं १७ तमे लोकसभायां (२०१९-२०२४) अपि न कृतम्, यया अपि प्रथमवारं कार्यं कृतम् उपसभापतिसंवैधानिकपदं विना।

"अद्य संसदसङ्कुलस्य प्रतिमानां प्रमुखं पुनर्विन्यासस्य उद्घाटनं क्रियते। स्पष्टतया एतत् सत्ताधारीशासनेन एकपक्षीयरूपेण कृतः निर्णयः अस्ति" इति सः अवदत्।

"अस्य एकमात्रं उद्देश्यं महात्मागान्धी-डॉ.अम्बेडकरयोः प्रतिमाः न सन्ति--शान्तिपूर्ण-वैध-लोकतान्त्रिक-विरोधस्य पारम्परिक-स्थलानि--यत्र संसदः वास्तवतः मिलति तस्य पार्श्वे एव" इति रमेशः X-इत्यत्र एकस्मिन् पोस्ट्-मध्ये अवदत्

एवं महात्मागान्धीप्रतिमा न केवलं एकवारं अपितु वास्तवतः द्विवारं विस्थापिता इति सः अवदत्।

रमेशः अपि अवदत् यत् संसदसङ्कुलस्य अम्बेडकरजयन्ती-उत्सवस्य परिमाणं महत्त्वं च समानं न भविष्यति, यतोहि तस्य प्रतिमा अधुना विशिष्टं स्थानं न धारयति।

लोकसभासचिवालयेन उक्तं यत् संसदगृहसङ्कुलं आगच्छन्तः गणमान्यजनाः अन्ये च आगन्तुकाः एताः प्रतिमाः एकस्मिन् स्थाने सुविधापूर्वकं दृष्ट्वा श्रद्धांजलिम् अर्पयितुं शक्नुवन्ति इति कृते ‘प्रेरनास्थानस्य’ निर्माणं कृतम् अस्ति।

एतेषां महान् भारतीयानां जीवनकथाः सन्देशाः च नूतनप्रौद्योगिक्याः माध्यमेन आगन्तुकानां कृते उपलभ्यन्ते इति कार्ययोजना कृता अस्ति इति तत्र उक्तम्।

महात्मागान्धी, बी आर अम्बेडकर, छत्रपतिशिवाजी इत्यादीनां प्रतिमानां स्थानान्तरणस्य पृष्ठतः विचारः अस्ति यत् ते एतादृशे प्रमुखे स्थाने न स्युः यत्र सांसदाः शान्तिपूर्णं लोकतान्त्रिकं च विरोधं कर्तुं शक्नुवन्ति इति काङ्ग्रेसेन दावितं।