९ मिलियन डॉलरस्य मध्ये ५० लक्षं डॉलरं ग्रेनेडादेशे २४,००० जनानां साहाय्यार्थं उपयुज्यते, ४० लक्षं डॉलरं सेण्ट् विन्सेण्ट् एण्ड् ग्रेनेडिन्स् इत्यत्र १९,००० जनानां सहायतां करिष्यति इति संयुक्तराष्ट्रसङ्घस्य महासचिवस्य एण्टोनियो गुटेरेस् इत्यस्य मुख्यप्रवक्ता स्टीफन् दुजारिक् बुधवासरे अवदत्।

मंगलवासरे रात्रौ आरब्धायाः प्रतिक्रियायोजनायाः उद्देश्यं तूफानेन प्रभावितानां तात्कालिकानाम् आवश्यकतानां सम्बोधनं भवति इति दुजारिक् दैनिकसमारोहे अजोडत्।

विद्युत्कटनस्य, आधारभूतसंरचनाक्षतिस्य च कारणेन अभिगमचुनौत्यस्य अभावेऽपि मूल्याङ्कनं प्रचलति, नूतनानां सूचनानां विकासशीलानाम् आवश्यकतानां च प्रतिबिम्बार्थं प्रतिक्रियायोजना यथा आवश्यकं अद्यतनं भविष्यति इति सः अवदत्।

सः अपि अवदत् यत् मानवतावादीः प्रभावितानां तात्कालिकानाम् आवश्यकतानां पूर्तये शीघ्रं कार्यं कर्तुं महत्त्वं ददति, विशेषतः अस्मिन् वर्षे अत्यन्तं सक्रिय-तूफान-ऋतुस्य सम्भावनायाः आलोके।