भाजपा-राज्यस्य अध्यक्षः केन्द्रीयराज्यमन्त्री च सुकान्तमजुमदारः अवदत् यत्, “सर्वोच्चन्यायालयस्य निर्णयः तस्य सर्वकारस्य मुखस्य अपरः थप्पड़ः अस्ति यः करदातृणां कोटिशः धनं व्यययित्वा संदेशखालीप्रकरणेषु मुख्याभियुक्तानां रक्षणाय प्रयतितवान्।

सः अवदत् यत् अनुसूचितजातिस्य समीपगमनं राज्यसर्वकारस्य नियमितप्रथा अभवत् तस्य अनुचितयाचनाभिः सह ये स्वयमेव अङ्गीकृताः भवन्ति।

संदेशखालीतः भाकपा-विधायकः निरपदा सरदारः अवदत् यत् यदा विश्वं जानाति यत् शेखशाहजहानः संदेशखालीयाः आतङ्कः आसीत् तथा च दुष्कर्मणां पृष्ठतः मुख्यमस्तिष्कं आसीत् तदा राज्यसर्वकारः सर्वोच्चन्यायालयस्य समीपं गत्वा तस्य रक्षणार्थं किमर्थं निराशप्रयासान् करोति।

तृणमूलकाङ्ग्रेसनेता कुणालघोषः अवदत् यत् सर्वोच्चन्यायालयः अन्वेषणं कर्तुं केन्द्रीयसंस्थायाः तटस्थतां सुनिश्चितं करिष्यति इति सः अपेक्षां करोति।

सोमवासरे न्यायाधीशः बी.आर.गवई इत्यस्य अध्यक्षतायां सर्वोच्चन्यायालयस्य पीठिका कलकत्ता उच्चन्यायालयस्य आदेशे हस्तक्षेपं कर्तुं अनागतवती यत् तदर्थं विशेषानुसन्धानदलस्य (एसआईटी) निर्माणं कृत्वा सीबीआइ इत्यस्य विषये स्वस्य अन्वेषणं आरभ्यत इति निर्देशः दत्तः।