ततः अन्वेषकाः राजवीरसिंहचौधरी, (प्रवर्तननिदेशालयस्य अधिकारी साशी इत्यनेन सह संजयकपूरः अभयः च अभिनीतौ अतिथिभ्यः प्रश्नोत्तरं कुर्वन्तः दृश्यन्ते येषु अल्बर्टस्य पत्नी रागिनी, भ्राता एन्थोनी भगिनी आस्था, वकीलः करणसिन्हा, वैद्यः फर्नाण्डिसः, मित्रं कर्णेलः च सन्ति वर्मा, तथा गृहसहायतां जैद्।



अभिनेता संजय कपूरः अवदत् यत् – “‘हाउस् आफ् लायस्’ इत्यस्मिन् राजवीरसिंहचौधरी इत्यस्य भूमिकां अविश्वसनीयरूपेण समृद्धिकारकः अनुभवः आसीत् । अयं पात्रः अदम्यः गहनः च सहजः अस्ति, एतादृशाः घुमावदाररहस्यस्य माध्यमेन मार्गदर्शने अत्यावश्यकाः लक्षणाः सन्ति। कथानकस्य जटिलता, पात्राणां गभीरता च थि चलच्चित्रं अवश्यं द्रष्टव्यम् अस्ति” इति ।



‘हाउस आफ् लायस्’ इत्यस्मिन् सिमरन कौर सूरी, हितेन् पेंटल, स्वर्गीयः अभिनेता ऋतुराज के सिंह इत्यादयः अपि अभिनयम् अकरोत् ।



काली मूवीज प्राइवेट् लिमिटेड् तथा सेभरिया पिक्चर्स् इत्यनेन निर्मितं, सौमित्रसिंह इत्यनेन च निर्देशितं 'हाउस् आफ् लाइस्' इत्यस्य प्रीमियरं मे ३१ दिनाङ्के ZEE5 इत्यत्र भविष्यति।