नवीदिल्ली, वरिष्ठः आपनेता संजयसिंहः बुधवासरे दावान् कृतवान् यत् दिल्ली मुख्यमन्त्री अरविन्द केजरीवालः तिहारकारागारात् वकिलानां माध्यमेन स्वविधायकानां कृते सन्देशान् प्रेषयति इति विषये जाँचः आरब्धः अस्ति तथा च अधिकारिणः तस्य सभाः स्थगयितुं धमकीम् अयच्छन्।

सिंहस्य उद्धृत्य उक्तं यत्, "मोदीसर्वकारः केजरीवालं दिल्लीवासिनां निःशुल्कसुविधाः प्रदातुं दण्डयति, यत्र शिक्षा, स्वास्थ्यं, विद्युत्, जलं च सन्ति। ते तिहारं हिटलरस्य गैस-कक्षं कर्तुम् इच्छन्ति, यत्र सी.एम आम आदमी पार्टी के वक्तव्य में।

केजरीवालः आप विधायकानां कृते सन्देशं प्रेषितवान् यत् ते तेषां निर्वाचनक्षेत्रेषु भ्रमणं कृत्वा जनानां समस्यानां समाधानं कर्तुं प्रार्थितवान्, ततः परं "धमकी जारीकृता" यत् तस्य वकिलैः परिवारजनैः सह तस्य समागमाः स्थगिताः भविष्यन्ति, सिंहः कस्यचित् नाम न दत्त्वा पत्रकारसम्मेलनस्य दावान् अकरोत्।

दिल्लीभाजपा अध्यक्षः वीरेन्द्रसचदेवः सिंहस्य उपरि प्रहारं कृतवान् यत् सः मुद्देः "पोलिटिका कलर" दत्तवान् इति, तस्य सांसदः संजासिंहसहितः सम्पूर्णः आम आदमीदलः निराशः निराशः च अभवत् इति उक्तवान् यतः दिल्ली उच्चन्यायालयेन केजरीवालस्य मद्यस्य गिरफ्तारी, रिमाण्ड् च चुनौतीं दत्तस्य याचिका अङ्गीकृता घोटाला प्रकरणम्।

सिंहः मोदीसर्वकारस्य सत्ताधारी भाजपायाश्च उपरि आक्षेपं कृतवान् यत् ते केजरीवालं भावनात्मकरूपेण भङ्गयितुं "हिटलरशाही" इत्यस्य अन्तर्गतं तिहारे एव स्थापयितुम् इच्छन्ति।

केजरीवालः न भग्नः भविष्यति, न च कस्यापि यातनायाः समक्षं नमति इति सः प्रतिपादितवान्, लोकसभानिर्वाचने दिल्लीनगरस्य कोटिद्वयं जनाः एतस्य प्रतिक्रियां दास्यन्ति इति च अवदत्।

तथापि दिल्लीभाजपा अध्यक्षः अवदत् यत्, "केजरीवालं कोऽपि भङ्गयितुम् इच्छति एव नास्ति तथा च सः i केवलं मद्यघोटालेन अन्येभ्यः भ्रष्टाचारविषयेभ्यः च सम्बद्धानां प्रश्नानाम् उत्तरं दातुं प्रार्थितः अस्ति। संजयसिंह इत्यादयः नेतारः समग्रं विषयं राजनैतिकवर्णं ददति इति लज्जाजनकम् ."

आप राज्यसभा सांसदः आरोपितवान् यत् सः पञ्जाबस्य मुख्यमन्त्री भगवन्तमानेन सह केजरीवालं जेलमध्ये मिलितुम् इच्छति स्म, परन्तु तस्य कृते टोकनसङ्ख्या जारीकृता अपि कारागारस्य अधिकारिभिः समागमः रद्दः कृतः।

केजरीवालः कथितस्य आबकारीनीतिघोटालेन उत्पन्नस्य मुद्राशोधनप्रकरणे प्रवर्तननिदेशालयेन गृहीतः अस्ति। सः १५ एप्रिलपर्यन्तं न्यायपालिकायाः ​​निग्रहे अस्ति, सम्प्रति तिहारकारागारे निरुद्धः अस्ति ।

२१ मार्च दिनाङ्के गृहीतस्य अनन्तरं सः स्वपत्न्याः वकिलानां च माध्यमेन स्वपक्षनेतृभ्यः सन्देशान् प्रेषितवान्, दिल्लीमन्त्रिभ्यः निर्देशान् च प्रेषितवान्।

"कारागारे वकिलेन सह केजरीवालस्य समागमेषु केजरीवालस्य परितः अष्ट-नव पुलिसकर्मचारिणः तिष्ठन्ति। एतत् नियमविरुद्धं यतः कैदिनां वकिलैः सह निजीरूपेण वक्तुं अनुमतिः अस्ति" इति सिंहः अवदत्।