नवीदिल्ली, केन्द्रीयस्वास्थ्यसचिवः अपूर्वचन्द्रः, विश्वस्वास्थ्यसभायाः एकस्मिन् पार्श्वकार्यक्रमे, न्यायपूर्णसुलभस्वास्थ्यसेवासेवासु सुनिश्चित्य डिजिटलस्वास्थ्यस्य परिवर्तनकारीभूमिकायाः ​​प्रकाशनं कृतवान्, यत् सार्वभौमिकस्वास्थ्यकवरेजं 'अच्छास्वास्थ्यं कल्याणं च' प्राप्तुं योगदानं ददाति।

प्रचलति ७७ तमे विश्वस्वास्थ्यसभायाः समये भारते एकः पार्श्वकार्यक्रमः o Digital Health इति आयोजितः, यस्मिन् क्वाड् देशाः (ऑस्ट्रेलिया, जापा, संयुक्तराज्यसंस्था च) सहभागिता अभवत्

स्वास्थ्यस्य सामाजिकनिर्धारकाणां सम्बोधनाय परिवर्तनकारीक्षमतायां डिजिटलसार्वजनिकसंरचनायाः उपरि बलं दातुं आयोजनस्य उद्देश्यं आसीत् इति स्वास्थ्यमन्त्रालयस्य वक्तव्ये उक्तम्।

अस्मिन् वैश्विकरूपेण डिजिटलसार्वजनिकमूलसंरचनायाः उन्नयनार्थं सहकारिप्रयत्नान् प्रकाशयन्तः १०० तः अधिकेभ्यः देशेभ्यः प्रतिनिधिभिः उपस्थिताः आसन् ।

भारतीयप्रतिनिधिमण्डलस्य प्रमुखः चन्द्रः भारतस्य उन्नतयः i डिजिटलस्वास्थ्यस्य रूपरेखां दत्तवान्।

सः महामारीयाः समये को-विन् इत्यनेन सह डिजिटल-सार्वजनिक-अन्तरफलकस्य (आधार), वित्त-लेनदेनानां कृते एकीकृत-भुगतान-अन्तरफलकस्य (यूपीआई) कार्यान्वयनस्य, प्रभावी-स्वास्थ्य-सेवा-प्रदानस्य च कृते भारतस्य सफलतायाः उपरि बलं दत्तवान् इति वक्तव्ये उक्तम्।

सः अवदत् यत् नेशनल् टीकाकरणकार्यक्रमाय को-विन् यूविन् इति परिणमति इति वक्तव्ये उक्तम्।

इदं प्रतिवर्षं 30 मिलियन नवजातानां मातृणां च टीकाकरणस्य अभिलेखं सम्बद्धं कर्तुं प्रदातुं च सहायकं भविष्यति तदनन्तरं आंगनबाडी तथा विद्यालयस्य स्वास्थ्य अभिलेखः इति वक्तव्ये उक्तम्।

संघस्य स्वास्थ्यसचिवः आयुषभारत-डिजिटल-मिशनस्य (ABDM) अन्तर्गतस्य भारतस्य प्रयत्नस्य अपि प्रकाशं कृतवान्, यस्य उद्देश्यं सुदृढं राष्ट्रिय-डिजिटा-स्वास्थ्य-पारिस्थितिकीतन्त्रं निर्मातुं वर्तते।

618 मिलियनतः अधिकाः अद्वितीयस्वास्थ्य-IDs (ABHA IDs) उत्पन्नाः, 268,000 हेल्ट्-सुविधाः पञ्जीकृताः, 350,000 स्वास्थ्यसेवाव्यावसायिकाः च नामाङ्किताः, एबीडी डिजिटलस्वास्थ्यसेवायाः प्रति भारतस्य प्रतिबद्धतायाः उदाहरणं ददाति इति सः अवदत्।

सः अपि अवदत् यत् एबीडीएम इत्यस्य भागत्वेन भारतसर्वकारः डिजिटा सार्वजनिकमूलसंरचनायाः उपरि निर्मितस्य सार्वजनिकनिजीसाझेदारी (पीपीपी) इत्यस्य लाभं गृहीत्वा बीमाभुगतानपारिस्थितिकीतन्त्रस्य परिवर्तनार्थं राष्ट्रस्वास्थ्यदावाविनिमयस्य (एनएचसीएक्स) आरम्भं कुर्वन् अस्ति।

सः डिजिटलस्वास्थ्यस्य उपयोगेन स्वास्थ्यान्तरस्य निवारणाय सर्वकारेण कृताः अन्याः उपक्रमाः अपि प्रकाशिताः। सः अवदत् यत्, "एबी पीएमजे (आयुषमानभारतप्रधानमन्त्री जा आरोग्ययोजना) विश्वस्य बृहत्तमा सार्वजनिकवित्तपोषितस्वास्थ्यबीमायोजना अस्ति, या ५५ ​​कोटिभ्यः आवश्यकतावशात् दुर्बलजनसङ्ख्याभ्यः ५ लक्षरूप्यकाणां स्वास्थ्यकवरं प्रदाति। योजनायाः कृते 1000 रुप्यकाणां मूल्यस्य सप्तकोटिरूप्यकाणां उपचाराः प्रदत्ताः सन्ति ८९,०० कोटिरूप्यकाणि” इति ।

"ई-संजीवी, विश्वस्य बृहत्तमः दूरचिकित्सा-उपक्रमः, यः ५७ प्रतिशतं महिलाः, १२ प्रतिशतं वरिष्ठनागरिकाः च सहितं २४१ मिलियनरोगिणां सेवां करोति, तस्मात् जेबतः बहिः व्ययस्य २.१५ अरब डॉलरस्य बचतम् अभवत्" इति सः अग्रे अवदत्।

जिनेवानगरे भारतस्य स्थायीप्रतिनिधिः राजदूतः अरिन्दम बागची इत्यनेन स्वास्थ्यसेवासुलभतां कार्यक्षमतां च वर्धयितुं डिजिटलप्रौद्योगिक्याः लाभं ग्रहीतुं भारतस्य प्रतिबद्धतां प्रकाशितवती।

पार्श्वकार्यक्रमेण डिजिटलस्वास्थ्यस्य महत्त्वपूर्णभूमिकायाः ​​रेखांकनं कृतम्, विशेषतः ग्लोबास्वास्थ्यसेवायाः भविष्यस्य आकारं दातुं डिजिटलसार्वजनिकसंरचनादृष्टिकोणं तथा च भारतं नागरिककेन्द्रित-डिजिटल-हेल्ट-पारिस्थितिकीतन्त्रे अग्रणीरूपेण उद्भवति।