तस्य मते भारतस्य लघुनगरेषु ग्रामेषु च उद्यमिनः प्रोत्साहयितुं सर्वं कर्तुं समाधानस्य भागः अस्ति।

"वेञ्चर् कैपिटलिस्ट् (वीसी) कदापि एतेषु क्षेत्रेषु न गमिष्यन्ति। यस्य अर्थः अस्ति यत् अन्ये धनिनः जनाः एव सर्वोत्तमा आशाः सन्ति" इति सः एक्स सोशल मीडिया मञ्चे स्थापितवान्।

सः अवदत् यत् बजटं यत् किमपि सम्बोधयितुं शक्नोति तत् एकं "धारा ५४F" इति । खण्डे कस्यापि सम्पत्तिविक्रयात् अर्जितस्य पूंजीलाभस्य करमुक्तिः प्रदत्ता अस्ति यदि प्राप्तं धनं आवासीयसम्पत्तौ पुनः निवेशितं भवति।

"आवासीयसम्पत्तौ निवेशेन सह स्टार्टअप-संस्थासु निवेशं समावेशयित्वा स्टार्टअप-निवेशं मुख्यधारायां कर्तुं शक्यते" इति कामथः सुझावम् अयच्छत् । केचन जनाः नियमस्य दुरुपयोगं कुर्वन्ति चेदपि सम्भाव्यः उल्टा असीमतया अधिकः अस्ति तथा च लघुजोखिमस्य योग्यः इति सः अजोडत्।

धारा 54F इत्यस्मिन् गतकेन्द्रीयबजटस्य अनुसारं आवासीयसम्पत्त्याः अतिरिक्तं दीर्घकालीनसम्पत्त्याः विक्रयणस्य अधिकतमं करमुक्तिः 10 कोटिरूप्यकपर्यन्तं निर्धारिता अस्ति।