कोविड् एकः दुःस्वप्नः आसीत् यत् पुनः जीवितुं कठिनम् आसीत्। तथापि अस्मिन् भयानककथाः सन्ति किन्तु सर्वान् विषमान् अतिक्रम्य कथाः सन्ति ।

नवीदिल्ली (भारत), जुलै ११ : तत्कालीनस्य ९ वर्षीयायाः बालिकायाः ​​श्रेयाब्रह्मायाः कथा एतादृशी एकः उदाहरणः अस्ति। कोविड्-रोगस्य प्रथमा तरङ्गः आसीत् यदा श्रेया-मातापितरौ तस्याः शरीरे बृहत्-क्षताः अवलोकितवन्तौ, सा च श्रान्ततायाः, वेदना-वेदनायाः च शिकायतम् अकरोत् । परन्तु तस्मिन् समये वैद्यस्य समीपं गन्तुं अधिकांशः मातापितरौ विकल्पः नासीत् । ततः अदम्यः निरन्तरः च ज्वरः आगतः यत् बालिका धैर्येन वहति स्म । त्रस्तेन मातापितरौ स्थानीयवैद्यस्य समीपं गतवन्तौ यः कोविडस्य निदानं कृतवान्।

अधिकांशः बालरोगचिकित्सा-एककाः शय्यानां, कर्मचारिणां च अभावेन संघर्षं कुर्वन्ति स्म । श्रेयाब्रह्मायाः मातापितरौ अन्ततः पीयरलेस-अस्पताले कोविड्-वार्डे तस्याः कृते शय्याम् अवाप्तवन्तौ ।

डॉ. संजुक्तदे इत्यस्य नेतृत्वे पीयरलेस हॉस्पिटलस्य बालरोगविज्ञानदलः, डॉ. शाजी गुलशनस्य नेतृत्वे च हेमेटोलॉजीदलः शीघ्रमेव अवगच्छन् यत् श्रेयायाः सर्वाणि लक्षणानि कोविड्-कारणात् न सन्ति इति। प्रारम्भिकपरीक्षायां तेषां दुष्टतमभयस्य पुष्टिः अभवत् यत् एषः तीव्रः ल्युकेमिया अस्ति इति । एतत् द्विगुणं दुर्भाग्यं श्रेयायाः मातापितरौ बहु आहतवान् । ते प्रायः त्यक्तुं सज्जाः आसन्, परन्तु श्रेया योद्धा आसीत् तथा च पीयरलेस-अस्पताले तस्याः वैद्याः अपि आसन् ।

‘तदा तस्याः चिकित्सायाः कठिनतमः भागः सम्यक् मानवसम्पर्कस्य अभावः आसीत् । यः बालकः स्वस्य रोगं, पीपीई-धारिभिः अपरिचितैः परितः भवितुं भयं च युद्धं कुर्वन् अस्ति, यस्य मुखं सा न दृष्टवती, तस्य सम्बन्धं कर्तुं महत् आव्हानं आसीत् सा सप्ताहान् यावत् कोविड्-सकारात्मका आसीत् यतः तस्याः रोगप्रतिरोधकशक्तिः आक्रमणस्य सामनां कृतवती’ इति तस्याः बालरोगचिकित्सकः डॉ. संजुक्ता दे अवदत्।

कोविडस्य सकारात्मकत्वस्य परिवेशे Acute Lymphoblastic Leukemia (ALL) इत्यस्य चिकित्सायाः मार्गदर्शिकाः सर्वथा न स्थापिताः आसन्। ‘तस्याः कीमोथेरेपी-शासनस्य कोविड्-उपचारेण सह सन्तुलनं कृत्वा तस्याः स्टेरॉयड्-मात्रायाः टाइट्रेटिङ्ग् करणं मन्दं सावधानं पदम् आसीत्, यत् उभयत्र आवश्यकम् अस्ति’ इति तस्याः हेमेटो-ऑन्कोलॉजिस्ट् डॉ. शाजिया गुलशान् वदति।

अन्यः रसदः आसीत् यत् तस्याः गणनायाः न्यूनतायाः समये तस्याः कृते पर्याप्तं रक्तोत्पादाः, प्लेटलेट् च अन्वेष्टव्याः । कोविडसमयः आसीत्, रक्तकोष्ठाः शुष्काः भवन्ति स्म । विषमता अस्ति चेदपि स्वमातापितरौ उत्तमं परिणामं दातुं डॉ. संजुक्तादे सहितं पीयरलेस हॉस्पिटलस्य वैद्याः रक्तकोषं चालयितुं रक्तदानं कृतवन्तः। सर्वोत्तमरूपेण मानवता आसीत् ।

ALL remission & maintenance therapy इत्यस्य अनन्तरं वर्षद्वये श्रेयः बहुवारं प्रवेशं प्राप्तवान् । सर्वेषां विषमतानां अभावेऽपि सा स्वशक्तिं स्वस्य रेखाचित्रेषु प्रवाहयति स्म, स्वस्य कृतिनां निर्माणं च कुर्वती आसीत् । वेदना तां तस्याः प्रियतः भूतकालात्, नृत्यं कृत्वा, परन्तु तस्याः कल्पना नूतनान् पक्षान् प्राप्नोत् ।

सा दुर्गते अत्यन्तं शूरः आसीत्, परन्तु यदा तस्याः सुन्दरः केशाः कुण्डलेषु पतितुं आरब्धाः तदा सा भग्नवती ।

वर्षद्वयानन्तरं सा क्षमायां वर्तते—अर्थात् चिकित्सिता। तस्याः केशाः पुनः वर्धिताः सन्ति। सा पुनः नृत्यं कृतवती यद्यपि सा अद्यापि प्रचुरचित्रकारः एव अस्ति ।

डॉ. संजुक्त डी इत्यस्य डॉ. शाजिया गुलशनस्य च कक्षस्य भित्तिः अस्य बालस्य संघर्षस्य मौनसाक्ष्यं कृतवती यया स्वकलाकृत्याः माध्यमेन वैद्यस्य कृते युद्धं कर्तुं शक्तिः दत्ता।

.