एस एम पी एल

अहमदाबाद (गुजरात) [भारत], १२ जून : स्वर्गीय व्यापारी परोपकारी च श्री नीलेशभाई पटेल इत्यस्य स्मृतौ स्थापितः "श्री नीलेश के पटेल बालिका छात्रवृत्तिः" इति कार्यक्रमः आर्थिकदृष्ट्या दुर्बलवर्गेभ्यः ५७ असाधारणबालिकानां प्राप्तकर्तारूपेण चयनस्य गर्वेण घोषणां करोति अस्याः प्रतिष्ठितस्य छात्रवृत्तेः । शिक्षाद्वारा विपन्नबालिकानां सशक्तिकरणाय समर्पिता एषा छात्रवृत्तिः एतेषां योग्यानां युवतानां कृते महत्त्वपूर्णं समर्थनं प्रदाति।

कोविड-१९ महामारी द्वारा उत्पन्न अभूतपूर्वचुनौत्यस्य प्रतिक्रियारूपेण श्री नीलेश के पटेल बालिका छात्रवृत्तिकार्यक्रमेण आर्थिकदृष्ट्या दुर्बलपृष्ठभूमिकानां कतिपयानां युवानां बालिकानां कृते आशायाः अवसरस्य च दीपः प्रकाशितः। अधुना द्वितीयवर्षे छात्रवृत्तिपरिकल्पना ५७ प्रतिभाशालिनः बालिकाः व्यापकशैक्षिकसहायतायाः लाभाय हस्तचयनं कृतवती, यत्र तेषां वार्षिकविद्यालयशुल्कस्य कवरेजं 1000 रुप्यकाणि समाविष्टानि सन्ति। प्रतिबालकं १५,००० रुप्यकाणि भवन्ति । एषः कार्यक्रमः एतत् सुनिश्चित्य समर्पितः अस्ति यत् योग्यानां बालिकानां शैक्षिकयात्रा अबाधितरूपेण तिष्ठति, तेषां उच्चशिक्षायाः आकांक्षां, आशाजनकं श्वः च अनुसरणं कर्तुं सशक्तं भवति।

श्री नीलेशभाई पटेलस्य दूरदर्शी नेतृत्वं सामाजिकदायित्वप्रति प्रतिबद्धता च अस्य छात्रवृत्तिकार्यक्रमस्य स्थायिप्रभावे प्रतिबिम्बितम् अस्ति। आर्थिकसमर्थनं, मार्गदर्शनं, मार्गदर्शनं च प्रदातुं कार्यक्रमः युवानां बालिकानां बाधां दूरीकर्तुं शैक्षणिकं उत्कृष्टतां प्राप्तुं च सशक्तं कर्तुं प्रयतते।

आवेदकानां कृते सशक्तं शैक्षणिकं अभिलेखं, कार्यनीतिः, 1000 रुप्यकात् न्यूनं पारिवारिकं आयं च प्रदर्शयितुं आवश्यकम् आसीत्। प्रतिवर्षं १ लक्षं भवति । तदतिरिक्तं Covid-19 महामारीकारणात् पितरं त्यक्तवन्तः बालिकाः पात्राः आसन्। छात्रवृत्त्यर्थं ४०० तः अधिकाः बालिकाः आवेदनं कृतवन्तः, बालिकानां शिक्षायै समर्पितानां अलाभकारीसंस्थानां विशेषज्ञपरिषद्द्वारा आवेदनानां समीक्षा कृता छात्रवृत्तिकार्यक्रमस्य चयनप्रक्रिया, यस्याः निरीक्षणं प्रख्यातपत्रकारानाम् विशेषज्ञानाञ्च प्यानलेन क्रियते, सा निष्पक्षतां पारदर्शितां च सुनिश्चितं करोति। ह्यूमन काइण्ड् एण्ड् कर्म फाउण्डेशन इत्यस्य संस्थापकः उत्तमशर्मा इत्यनेन चयनप्रक्रियायाः नेतृत्वं कृत्वा प्रत्येकं लाभार्थिनः योग्यतायाः आवश्यकतायाः च आधारेण चयनं करणीयम् इति सुनिश्चितं कृतम्।

"बालिकानां शिक्षणं केवलं व्यक्तिनां सशक्तिकरणं न भवति; एतत् सशक्ततरपरिवारस्य, समुदायस्य, अर्थव्यवस्थायाः च निर्माणस्य विषयः अस्ति। बालिकाशिक्षायाः प्रवर्धनार्थं समाजे समानतायाः पोषणार्थं च तेषां अटलप्रतिबद्धता। उत्तम शर्मा टिप्पणीं कृतवान्।

"श्री नीलेश के पटेल बालिका बाल छात्रवृत्तिः कृते अहं अत्यन्तं कृतज्ञः अस्मि। एतेन न केवलं मम परिवारस्य आर्थिकभारस्य निवारणं जातम् अपितु मम स्वप्नानां सीमां विना अनुसरणस्य अवसरः अपि प्राप्तः। एतेन समर्थनेन अहं सम्पूर्णतया स्वशिक्षायां ध्यानं दातुं शक्नोमि।" तथा उत्कृष्टतायै प्रयतन्ते। उक्तवान्, ब्रिसा हितेश पटेलः, प्रतिष्ठितस्य छात्रवृत्त्यर्थं चयनितः छात्रः।

"कोविड-१९ महामारीकाले मम पितुः हानिः विनाशकारी आसीत्, आर्थिकबाधायाः कारणात् मम शिक्षायाः क्षतिः भविष्यति इति मम आशङ्का आसीत्। तथापि एतां छात्रवृत्तिः प्राप्य मम आशां दृढनिश्चयं च नवीनं जातम्। एतां छात्रवृत्तिः निर्मातुं सम्बद्धानां सर्वेषां कृते अहं गहनतया कृतज्ञः अस्मि।" सम्भवम्।भवता मम शिक्षां निरन्तरं कर्तुं, उत्तमं भविष्यं च साधयितुं अवसरः दत्तः।" इति अन्यः छात्रः आरवी कीर्तिभाई पटेलः अवदत्।

यथा श्री नीलेश के पटेल बालिका छात्रवृत्तिकार्यक्रमः स्वस्य व्याप्तिम् प्रभावं च निरन्तरं विस्तारयति तथा जीवनं परिवर्तयितुं समुदायानाम् उत्थानार्थं च शिक्षायाः स्थायिशक्तेः प्रमाणरूपेण कार्यं करोति। बालिकानां शिक्षायां निवेशं कृत्वा सर्वेषां कृते उज्ज्वलतरस्य न्यायपूर्णस्य च भविष्यस्य मार्गं प्रशस्तं करोति ।

अधिकविवरणार्थं +91 9898400312 इत्यत्र सम्पर्कं कुर्वन्तु अथवा https://nileshkpatel.com/ इति सम्पर्कं कुर्वन्तु।