कोलम्बो, नगद-अवस्थितः श्रीलङ्कादेशः स्वस्य ऋणदातृभिः सह ऋणपुनर्गठनसौदां अनुमोदितवान् यदा अन्तर्राष्ट्रीयसार्वभौमबाण्ड्धारकैः सह वार्ता अग्रे अपि निरन्तरं कर्तव्या इति मन्त्रिमण्डलस्य प्रवक्ता मन्त्री च बण्डुला गुणवर्देना मंगलवासरे अवदत्।

गुणवर्देना इत्यनेन अपि उक्तं यत् वित्तराज्यमन्त्रिणा सह शीर्षकोषाधिकारिणः पेरिस्नगरं प्रेषिताः येन आधिकारिकऋणदातृसमित्या सह प्रासंगिकसम्झौतेषु हस्ताक्षरं करणीयम् यस्मिन् पेरिसऋणदातृभिः गैर-पेरिसऋणदातृभिः च इति द्वौ प्रकारौ ऋणदातारः सन्ति।

पेरिस् ऋणदातृसमूहस्य अन्तर्गतं १५ देशानाम् एकः समूहः अस्ति यदा तु गैर-पेरिस् ऋणदातृसमूहे भारतं सहितं सप्त देशाः सन्ति ।

परिवहन-राजमार्ग-जन-माध्यम-मन्त्री गुणवर्देना अवदत् यत्, श्रीलङ्का-देशेन मंगलवासरे ऋणदातृसमित्या सह ऋणपुनर्गठनसौदां अनुमोदितं यदा अन्तर्राष्ट्रीयसार्वभौमबन्धकधारकैः सह वार्ता अग्रे अपि निरन्तरं कर्तव्या अस्ति।

"श्रीलङ्का स्वातन्त्र्यानन्तरं तस्य दुष्टतमसंकटस्य सामनां कृतवान् यदा वयं ऋणस्य परिशोधनं कर्तुं न शक्तवन्तः। राष्ट्रपतिना भारतीयप्रधानमन्त्री वित्तमन्त्री च, चीन-जापान-देशयोः नेतारः, पेरिस्-क्लब-ऋणदातृभिः च सह दीर्घकालं विस्तृतं च वार्ताम् अकरोत्" इति गुणवर्देना योजितवान् ।

अधिकारिणः अवदन् यत् एतेषु सम्झौतेषु चीनसहितं द्विपक्षीयऋणदातृभिः सह १० अरब अमेरिकीडॉलर् अधिकं ऋणस्य पुनर्गठनं भविष्यति।

गुणवर्देना इत्यनेन अपि उक्तं यत् अनुमोदितस्य ऋणपुनर्गठनसौदानां विवरणं राष्ट्रपतिना रणिलविक्रेमेसिंघेन अपि संसदे प्रस्तुतं भविष्यति तथा च सौदानां हस्ताक्षरानन्तरं जूनमासस्य २६ दिनाङ्के राष्ट्रियसम्बोधनं अपि करिष्यति।

श्रीलङ्कादेशेन २०२२ तमे वर्षे प्रथमवारं सार्वभौमस्य चूकस्य घोषणायाः अनन्तरं द्वीपस्य आर्थिकपुनरुत्थानस्य प्रक्रियायां एषः सौदाः प्रमुखं सोपानं भविष्यति ।

वैश्विकऋणदाता द्वीपस्य ऋणस्थायित्वस्य उपरि बलं दत्तवान् इति कारणतः अन्तर्राष्ट्रीयमुद्राकोषस्य २.९ अरब डॉलरस्य बेलआउट् इत्यस्य शर्तः आसीत् एषः सौदाः ।