कोलम्बो, श्रीलङ्कादेशस्य राष्ट्रपतिः रणिल विक्रेमेसिंघे बुधवासरे घोषितवान् यत् पेरिस्नगरे भारतं चीनं च सहितं द्विपक्षीयऋणदातृभिः सह ऋणपुनर्गठनसम्झौताः अन्तिमरूपेण निर्धारिताः, विकासस्य “महत्त्वपूर्णं माइलस्टोन्” इति वर्णयन् यत् नगदग्रस्तद्वीपराष्ट्रे अन्तर्राष्ट्रीयविश्वासं वर्धयिष्यति।

राष्ट्रं प्रति दूरदर्शने सम्बोधने वित्तमन्त्रीरूपेण अपि विभागं धारयन् राष्ट्रपतिः विक्रमसिंहः अवदत् यत् प्रधानमन्त्री दिनेशगुणवर्देना एतान् सम्झौतान् अनुमोदनार्थं जुलै-मासस्य द्वितीये दिने संसदे प्रस्तुतं करिष्यति।

"अद्य प्रातः पेरिस्नगरे श्रीलङ्का अस्माकं आधिकारिकद्विपक्षीयऋणदातृभिः सह अन्तिमसमझौतां कृतवती। तथैव अद्य बीजिंगनगरे चीनस्य एक्जिम्बैङ्केन सह अन्यस्मिन् सम्झौते हस्ताक्षरं कृतवन्तः... श्रीलङ्का विजयी अभवत्....!!" इति एकः उल्लासपूर्णः विक्रमसिंघः अवदत्, यः २०२२ तमे वर्षे श्रीलङ्कादेशेन प्रथमवारं सार्वभौमरूपेण चूकस्य घोषणायाः अनन्तरं द्वीपं आर्थिकसंकटात् बहिः आनेतुं प्रयत्नस्य मार्गदर्शनं कृतवान्।विकासं “महत्त्वपूर्णं माइलस्टोन्” इति वर्णयन् राष्ट्रपतिः अवदत् यत्, “एतेषां सम्झौतानां सह वयं सर्वाणि द्विपक्षीयऋणकिस्तभुगतानानि २०२८ पर्यन्तं स्थगयितुं शक्नुमः अपि च, अस्माकं सर्वाणि ऋणानि रियायतीशर्तैः, सह... २०४३ पर्यन्तं विस्तारिता अवधिः” इति ।

सः चीनदेशः, चीनस्य, भारतस्य, जापानस्य, फ्रान्सस्य च एक्जिम्-बैङ्कस्य च सहितं ऋणदातृभ्यः कृतज्ञतां प्रकटितवान्, ये आधिकारिकऋणदातृसमितेः सह-अध्यक्षाः सन्ति

“अस्माकं अग्रिमः उद्देश्यः वाणिज्यिकऋणदातृभिः सह सम्झौतां कर्तुं वर्तते, यस्मिन् अन्तर्राष्ट्रीयसार्वभौमबन्धकधारकाः (ISB) सन्ति” इति सः अवदत् ।“अद्य वयं ये सम्झौताः कृतवन्तः ते अस्माकं अर्थव्यवस्थायाः महतीं राहतं दास्यन्ति। २०२२ तमे वर्षे वयं स्वस्य सकलघरेलूत्पादस्य (GDP) ९.२% भागं विदेशीयऋणदेयतायां व्ययितवन्तः । नूतनसम्झौतैः अस्माकं कृते २०२७ तः २०३२ पर्यन्तं सकलराष्ट्रीयउत्पादस्य ४.५% तः न्यूनतया ऋणस्य भुक्तिं स्थापयितुं मार्गः प्रशस्तः भविष्यति” इति राष्ट्रपतिः अवदत्।

विक्रेमेसिंघे “कतिपयान् व्यक्तिनाम्” अपि आक्षेपं कृतवान् ये तस्य मते “अस्माकं प्रगतिम् बाधितुं निरन्तरं च प्रयतन्ते स्म, परन्तु ते अस्माकं यात्रां स्थगयितुं सफलाः न अभवन् भविष्ये एते निन्दकाः स्वदेशद्रोहं कृत्वा लज्जां सम्मुखीकुर्वन्ति” इति ।

पूर्वं राष्ट्रपतिकार्यालयेन एकस्मिन् वक्तव्ये उक्तं यत् श्रीलङ्का पेरिस्नगरे स्वस्य द्विपक्षीयऋणदातृणां आधिकारिकऋणदातृसमित्या सह ५.८ अरब अमेरिकीडॉलरस्य अन्तिमपुनर्गठनसम्झौतां कृतवती।७५ वर्षीयः विक्रमसिंहः आगामिषु मासेषु राष्ट्रपतिनिर्वाचने प्रतिस्पर्धां करिष्यति इति अपेक्षा अस्ति।

राज्यस्य वित्तमन्त्री शेहनसेमासिन्घे इत्यनेन घोषितं यत् श्रीलङ्का-देशस्य चीनदेशस्य निर्यात-आयातबैङ्कयोः मध्ये द्विपक्षीयऋणचिकित्सायाः विषये अन्तिमसमझौता कृता अस्ति।

"श्रीलङ्का-देशस्य कृते अहं ओसीसी-अध्यक्षाणां - फ्रान्स्, भारतं, जापानं च - तथैव चीनस्य निर्यात-आयातबैङ्कस्य च अस्मिन् क्रमे नेतृत्वं कृत्वा, तथैव सर्वेषां ओसीसी-सदस्यानां च अचञ्चलं धन्यवादं दातुम् इच्छामि समर्थनम्" इति सः अवदत्।अस्माकं ऋणसंकटस्य समाधानं प्राप्तुं, एतत् महत्त्वपूर्णं माइलस्टोन् प्राप्तुं च ओसीसी सचिवालयस्य समर्पणस्य अपि प्रशंसाम् अकरोत्, यत् श्रीलङ्कायाः ​​अर्थव्यवस्थायां विश्वासं वर्धयिष्यति, विकासं च पोषयिष्यति |.

अस्य सम्झौतेः अर्थः अस्ति यत् ऋणदातृदेशैः, संस्थाभिः च सर्वकारस्य बाह्यऋणस्य अर्धं पुनर्गठनं कृतम् अस्ति । पुनर्गठनस्य विवरणं अद्यापि न घोषितम्।

कोषस्य आँकडानुसारं २०२४ तमस्य वर्षस्य मार्चमासस्य अन्ते बकाया ऋणस्य भण्डारः १०,५८८.६ मिलियन अमेरिकीडॉलर् इत्येव अस्ति ।आधिकारिकऋणदातृसमित्याम् पेरिस् क्लब आफ् नेशन्स् - जापान, यूके, अमेरिका च आसन्, अपरिस् क्लब् राष्ट्राणि च चीन, भारतं शेषं च आसन्

द्विपक्षीयऋणदातृभिः सह सौदान् मुद्रयित्वा सर्वकारेण पुनर्गठनार्थं निजीऋणदातृभिः अन्तर्राष्ट्रीयसार्वभौमबन्धकधारकैः च सह अस्मिन् सप्ताहे आरभ्य अन्यः वार्ताकारः करणीयः आसीत्। २०२४ तमस्य वर्षस्य मार्चमासपर्यन्तं बकाया वाणिज्यिकऋणस्य भण्डारः १४,७३५.९ मिलियन अमेरिकीडॉलर् आसीत् ।

अस्मिन् सप्ताहे पूर्वं नगरस्य भित्तिषु “सुसमाचारः” इति शीर्षकेण पोस्टराणि प्रादुर्भूताः यत् ऋणपुनर्गठनप्रयासस्य सफलतायाः राजनैतिक-अभियानस्य भागः इति भासते यस्य प्राप्त्यर्थम् एतावत्कालं यावत् समयः अभवत् |.२०२२ तमस्य वर्षस्य एप्रिल-मासस्य मध्यभागे श्रीलङ्कादेशेन १९४८ तमे वर्षे ब्रिटेन-देशात् स्वातन्त्र्यं प्राप्तस्य प्रथमवारं सार्वभौम-अवरोधः घोषितः ।

अन्तर्राष्ट्रीयमुद्राकोषेण बाह्यऋणपुनर्गठनं २.९ अरब डॉलरस्य बेलआउट् इत्यस्य सशर्तं कृतम् आसीत् – यस्य तृतीयः भागः गतसप्ताहे विमोचितः अभवत्

विक्रमसिंघे विश्वऋणदातृणा निर्धारितकठिन आर्थिकसुधारं प्रवर्तयन् IMF कार्यक्रमस्य निरीक्षणं कृतवान् ।रविवासरे सः राष्ट्रपतिनिर्वाचनस्य विषये प्रथमं सार्वजनिकवक्तव्यं दत्तवान् यत् अस्मिन् वर्षे अन्तिमत्रिमासे सम्भवति।

युवानां समूहं सम्बोधयन् सः अवदत् यत् निर्वाचनं सेप्टेम्बरमासे अथवा अक्टोबर् मासे वा भवितुम् अर्हति।

विक्रमसिंहः अद्यापि स्वस्य उम्मीदवारीं न घोषितवान्, अन्ये द्वे मुख्ये विपक्षनेतारः पूर्वमेव मैदानस्य मध्ये सन्ति इति घोषितवन्तौ।२०२२ तमस्य वर्षस्य जुलैमासे विक्रेमेसिंहः संसदस्य माध्यमेन गोताबायराजपक्षस्य संतुलनकार्यस्य कृते स्टॉप-गैप् अध्यक्षः भवितुम् निर्वाचितः यः आर्थिकसंकटस्य निवारणे असमर्थतायाः कारणेन जनविरोधस्य अनन्तरं राजीनामा दत्तवान्