कोलम्बो, श्रीलङ्कादेशस्य राष्ट्रपतिः रणिल विक्रेमेसिन्घे इत्यनेन उक्तं यत् अस्मिन् वर्षे सर्वकारीयक्षेत्रस्य कर्मचारिभ्यः अन्यत् वेतनवृद्धिः न दीयते, समुचितनियोजनं विना अधिकवेतनवृद्ध्या राष्ट्रपतिपदस्य सामान्यनिर्वाचनात् पूर्वं सर्वकारः अपाङ्गः भवितुम् अर्हति इति चेतावनी दत्ता।

राष्ट्रपतिपदार्थं पुनः निर्वाचनं प्राप्तुं बहुधा अपेक्षितः ७५ वर्षीयः अयं अर्थव्यवस्थायां तनावं स्वीकृतवान्, यत् पूर्वं वर्धितलाभं भत्तां च प्रदातुं कार्यक्रमैः अतिरिक्तं धनं क्षीणं जातम् इति न्यूज फर्स्ट् पोर्टल् रविवासरे ज्ञापितवान्।

विक्रमसिंघे श्रीलङ्कादेशस्य १०,००० रुप्यकाणां वेतनवृद्धेः, "अस्वसुमा" कार्यक्रमस्य अन्तर्गतं कार्यान्वितानां अतिरिक्तलाभानां च विषये प्रकाशितवान्।

सः वित्तदायित्वस्य आवश्यकतायां बलं दत्तवान्, समुचितनियोजनं विना अधिकवेतनवृद्ध्या सर्वकारः अपाङ्गः भवितुम् अर्हति इति सावधानं कृतवान् इति प्रतिवेदने उक्तम्।

२०२२ तमस्य वर्षस्य जुलैमासस्य मध्यभागात् निष्कासितस्य राष्ट्रपतिस्य गोताबायाराजपक्षस्य संतुलनकार्यं कुर्वन् विक्रमसिंघे आगामिनिर्वाचनात् पूर्वं राष्ट्रियस्थिरतायाः प्राथमिकतायां बोधितवान्

राष्ट्रपतिः वेतनसमायोजनस्य समीक्षां कर्तुं नियुक्तस्य समितिस्य निर्माणस्य घोषणां कृतवान् । तेषां अनुशंसाः २०२५ तमस्य वर्षस्य बजटे समाविष्टाः भविष्यन्ति, येन आगामिवर्षे सम्भाव्यवेतनवृद्धेः मार्गः प्रशस्तः भविष्यति इति प्रतिवेदने उक्तम्।

विक्रेमेसिन्घे इत्यनेन उक्तं यत् तस्य प्रशासनस्य दृष्टिकोणः अन्ततः जनानां लाभाय भविष्यति तथा च आगामिनिर्वाचनेषु ध्यानं दत्तुं महत्त्वं पुनः उक्तवान्, अन्यदलानि आर्थिकस्थिरतां तावत् प्रभावीरूपेण प्राथमिकता न दातुं शक्नुवन्ति इति सूचयति।

अग्रिमः राष्ट्रपतिनिर्वाचनः सेप्टेम्बर्-मासस्य मध्यभागात् अक्टोबर्-मासस्य मध्यभागपर्यन्तं भविष्यति ।

मासान् यावत् चलितस्य वीथिषु जनआन्दोलनद्वारा राजपक्षस्य निष्कासनसमये प्रधानमन्त्री आसीत् विक्रमसिंघे सः आर्थिकसंकटस्य माध्यमेन देशस्य सफलतया मार्गदर्शनं कृतवान् यस्य दोषः राजपक्षपरिवारेण शासनस्य उपरि आरोपितः आसीत्

विक्रेमेसिंघे, यः वित्तमन्त्री अपि अस्ति, सः आवश्यकवस्तूनाम्, अभावस्य, दीर्घघण्टानां विद्युत्कटनस्य च पङ्क्तिं समाप्तवान्, अन्तर्राष्ट्रीयमुद्राकोषात् (IMF) बेलआउट् प्राप्तवान्, यस्य प्रक्रिया राजपक्षस्य अन्तिमेषु दिनेषु आरब्धा आसीत् श्रीलङ्कादेशः यः IMF इत्यस्मात् चतुर्वर्षीयकार्यक्रमेण २.९ अरब अमेरिकीडॉलर्-रूप्यकाणि प्राप्तवान्, तस्य तावत्पर्यन्तं ४ अरब-डॉलर्-मूल्यकस्य उदार-भारतीय-सहायतायाः सहायता अभवत् ।

विक्रेमेसिंहस्य अभिप्रायः अस्ति यत् सः सर्वैः राजनैतिकदलैः समर्थितस्य स्वतन्त्रस्य उम्मीदवारस्य रूपेण प्रतिस्पर्धां कर्तुं शक्नोति ये तस्य निर्धारितस्य आर्थिकसुधारकार्यक्रमस्य निर्वाहार्थं प्रवृत्ताः सन्ति।

अन्ये द्वे मुख्ये विपक्षनेतारे सजिथप्रेमदासः अनुराकुमारदिस्नायके च मार्क्सवादीजननाथविमुक्तिपेमुनापक्षस्य उम्मीदवारीं घोषितवन्तौ।