कोलम्बो [श्रीलङ्का], श्रीलङ्कादेशस्य राष्ट्रपतिः रणिलविक्रेमसिंहः प्रधानमन्त्री नरेन्द्रमोदी इत्यस्य शपथग्रहणसमारोहे भागं ग्रहीतुं आमन्त्रणं स्वीकृतवान् यत् ८ जून दिनाङ्के भवितुं शक्यते।

श्रीलङ्कादेशस्य राष्ट्रपतिः विक्रमसिंहः भाजपा-नेतृत्वेन एनडीए-पक्षस्य निर्वाचनविजयस्य विषये प्रधानमन्त्रिणं नरेन्द्रमोदीं दूरभाषेण अभिनन्दितवान्।

स्वस्य वार्तालापस्य कालस्य मध्ये पीएम मोदी राष्ट्रपतिं विक्रमसिंहं स्वशपथसमारोहे आमन्त्रितवान्, यत् श्रीलङ्काराष्ट्रपतिना स्वीकृतम्।

श्रीलङ्काराष्ट्रपतिस्य मीडियाविभागेन ट्विट्टर् मध्ये एकस्मिन् पोस्ट् मध्ये उक्तं यत्, "वार्तालापस्य समये प्रधानमन्त्रिणा @NarendraModi इत्यनेन राष्ट्रपतिविक्रेमसिंहं शपथग्रहणसमारोहे आमन्त्रितं, यत् राष्ट्रपतिः @RW_UNP इत्यनेन स्वीकृतम्।

पोस्ट् मध्ये उक्तं यत्, "राष्ट्रपतिः रणिलविक्रमसिंहः भारतीयप्रधानमन्त्री नरेन्द्रमोदीं @BJP4India-नेतृत्वेन एनडीए-सङ्घस्य निर्वाचनविजयस्य विषये दूरभाषेण अभिनन्दनं करोति।"

https://x.com/PMDNewsGov/स्थिति/1798388820045631536

देशे संसदीयनिर्वाचने भाजपानेतृत्वेन गठबन्धनस्य विजयाय प्रधानमन्त्री नरेन्द्रमोदी इत्यस्मै अभिनन्दनं कुर्वन् राष्ट्रपतिः रणिलविक्रमसिंहः मंगलवासरे अवदत् यत् श्रीलङ्का भारतेन सह साझेदारीम् अधिकं सुदृढां कर्तुं उत्सुकः अस्ति।ट्विट्टरे श्रीलङ्काराष्ट्रपतिः एकस्मिन् पोस्ट् मध्ये उक्तवान् यत्, "पीएम @NarendraModi इत्यस्य नेतृत्वे भारतीयजनानाम् प्रगतेः समृद्धेः च विश्वासं प्रदर्शयन् @BJP4India नेतृत्वे एनडीए-सङ्घस्य विजयाय हार्दिकं अभिनन्दनं करोमि।

“अस्माकं निकटतमं प्रतिवेशिनः इति नाम्ना श्रीलङ्का भारतेन सह स्वस्य साझेदारीम् अधिकं सुदृढं कर्तुं प्रतीक्षते” इति सः अवदत् ।

लोकसभानिर्वाचनपरिणामानां घोषणायाः एकदिनानन्तरं प्रधानमन्त्री नरेन्द्रमोदी अध्यक्षतायां केन्द्रीयमन्त्रिमण्डलेन बुधवासरे १७ तमे लोकसभायाः विघटनस्य अनुशंसा कृता, यस्य कार्यकालः १६ जून दिनाङ्के समाप्तः भवति।

सूत्रानुसारं तेलुगुदेशमपार्टी (टीडीपी) तथा जनतादल संयुक्त (जेडीयू) रूपेण सम्भाव्य "राजानिर्मातारः" भारतीयजनतापक्षस्य नेतृत्वे राष्ट्रियलोकतांत्रिकगठबन्धनस्य निर्माणाय हरितसंकेतं दत्तवन्तः। एनडीए-सर्वकारस्य पीएम मोदी-महोदयस्य च शपथग्रहणसमारोहः ८ जून दिनाङ्के भवितुं शक्नोति।लोकसभानिर्वाचनपरिणामानुसारं भारतनिर्वाचनआयोगेन ५४३ लोकसभाक्षेत्रेषु ५४२ सीटानां परिणामाः घोषिताः, येषु... भाजपा २४० आसनानि, काङ्ग्रेसेन च ९९ आसनानि प्राप्तानि।

भाजपा-पक्षस्य विजयस्य संख्या २०१९ तमे वर्षे प्राप्तानां ३०३ आसनानां, २०१४ तमे वर्षे २८२ आसनानां च अपेक्षया बहु न्यूना आसीत् ।अन्यतरपक्षे काङ्ग्रेस-पक्षे प्रबलवृद्धिः अभवत्, २०१९ तमे वर्षे ५२, ४४ च सीटानां तुलने ९९ सीटाः प्राप्ताः ।२०१४ तमे वर्षे आसनानि।