एल-जी इत्यनेन व्यापारप्रदर्शने भागं गृह्णन्तः शिल्पिनः, बुनकाः, उत्पादकाः, व्यापारिकोद्यमिनः च स्वागतं कृतम् । सः उद्योग-वाणिज्यविभागस्य, जम्मू-कश्मीरव्यापार-प्रवर्धन-सङ्गठनस्य (जेकेटीपीओ) च हस्तशिल्प-हस्तकरघा, कृषि-उद्यान-विविधक्षेत्राणां प्रचारार्थं कृतस्य प्रयासस्य अपि प्रशंसाम् अकरोत्

"ज एण्ड के ट्रेड शो इत्यनेन प्रतिबिम्बितम् यत् जम्मू कश्मीरस्य केन्द्रशासितप्रदेशेन (यूटी) अवसरानां युगस्य आरम्भः कृतः। एतत् यूटी मध्ये एकं जीवन्तं व्यापारिकं व्यापारं च पारिस्थितिकीतन्त्रं निर्मातुं तथा च जम्मू कश्मीरस्य अद्वितीयं सांस्कृतिकं कलात्मकं च नूतनं परिचयं प्रदातुं अस्माकं प्रतिबद्धतां पुनः पुनः दर्शयति वैश्विकविपण्ये धरोहरं” इति एल-जी सिन्हा स्वसम्बोधने अवदत्।

एल-जी इत्यनेन कृषि, हस्तकरघा, हस्तशिल्पक्षेत्रेषु सुधारं आनेतुं प्रधानमन्त्री नरेन्द्रमोदी इत्यस्य मार्गदर्शनेन यूटी प्रशासनस्य प्रमुखाः उपक्रमाः प्रकाशिताः।

"वयं क्षेत्रस्य समृद्धसंस्कृतिं, धरोहरं, कृषिउत्कृष्टतां च मनसि कृत्वा नीतयः निर्माय कार्यान्वयामः, येन स्थायिवृद्धिः, रोजगारजननं च सुनिश्चितं भवति। एकं मण्डलं, एकं उत्पादं आर्थिकावसरं प्रोत्साहयति इति दृष्ट्वा अहं प्रसन्नः अस्मि" इति सः अवदत्।

एल-जी सिन्हा इत्यनेन अग्रे उक्तं यत् प्रधानमन्त्रिणः नेतृत्वे प्रशासनं वैश्विकमञ्चे ब्राण्ड् जम्मूकश्मीरस्य प्रचारार्थं सफलं जातम्। "अस्माकं 'सुधारः, प्रदर्शनं, परिवर्तनं च' इति मन्त्रेण शिल्पिनां, बुनकराणां, कृषकाणां, उद्यमिनः अन्येषां च हितधारकाणां जीवने सकारात्मकः परिवर्तनः अभवत्" इति सः अपि अवदत्

प्रधानमन्त्रिणः मोदी इत्यस्य जम्मू-कश्मीरस्य अद्यतनयात्रायाः विषये वदन् एल-जी इत्यनेन उक्तं यत् अन्तर्राष्ट्रीययोगदिवसस्य, 'युवानां सशक्तिकरणं, जम्मू-कक्षस्य परिवर्तनं' इत्यादीनां कार्यक्रमानां नेतृत्वं कुर्वन् प्रधानमन्त्री जम्मू-कश्मीरस्य विकासयात्रायाः नूतनं गतिं दत्तवान्।