भारत, जुलै ११, २०२४: १.

• परिवर्तनकारी तथा च स्वप्रकारस्य IoT-सक्षमसमाधानं यत् नवीकरणीय ऊर्जायाः उपयोगेन आदिवासीमहिलानां उत्थानस्य विशेषतया ध्यानं दत्त्वा ग्रामीणसमुदायानाम् सशक्तीकरणं करोति।

• वितरित ऊर्जा समाधानं, यत् अत्यन्तं कुशलं, तथा च लागत-प्रभावी अस्ति, यत् सिञ्चनपम्पं, कृषि-प्रसंस्करण-इकायं, गृहेषु, अन्येषु उत्पादक-उपयोगेषु च 24*7 विश्वसनीय-शक्तिं आपूर्तिं करोति• 2025 तक ~ 100,000 कृषकपरिवारों के सशक्तिकरण।

भारते श्नाइडर इलेक्ट्रिकस्य सामाजिकप्रतिबद्धशाखा श्नाइडर इलेक्ट्रिक इण्डिया फाउण्डेशन (SEIF) इत्यनेन झारखण्डस्य निर्दिष्टा आकांक्षी मण्डले गुमलायां जलवायुस्मार्टग्रामद्वयस्य उद्घाटनं कृतम्, यत् PRADAN (Professional Assistance for Developed Action) इत्यस्य सहकारेण, क प्रमुखं गैरसरकारीसंस्था यत् विपन्नग्रामीणपरिवारानाम् जीवनं सुधारयितुम् कार्यं करोति। जलवायु-स्मार्ट-ग्राम-उपक्रमः ग्रामीणभारतस्य सशक्तिकरणाय निर्मितः अस्ति, यत्र नवीकरणीय-ऊर्जायाः उपयोगेन आदिवासी-कृषक-समुदायस्य उत्थान-विषये विशेषं बलं दत्तम् अस्ति

स्वास्थ्यसेवा, शिक्षा, खाद्यसुरक्षा, आजीविकायाः ​​अवसराः, सुरक्षा, स्वच्छजलं इत्यादीनां आवश्यकवस्तूनाम् उपलब्धिः सामाजिक-आर्थिकविकासाय महत्त्वपूर्णा अस्ति एतेषां आवश्यकतानां प्रवेशं सक्षमं कर्तुं ऊर्जा महत्त्वपूर्णा अस्ति । ग्रामीणभारते अद्यापि बह्वीषु क्षेत्रेषु विश्वसनीयविद्युत्प्रवेशस्य अभावः अस्ति, प्रदूषकडीजलशक्तिः अवलम्ब्य, यया उच्चव्ययः पर्यावरणस्य च खतराणि भवन्ति विद्युत्युक्तेषु क्षेत्रेषु अपि विद्युत्सीमा, अविश्वसनीयआपूर्तिः इत्यादीनि आव्हानानि अत्यावश्यकसेवासु बाधां जनयन्ति ।एतासां चुनौतीनां स्वीकृत्य श्नाइडर इलेक्ट्रिक् इत्यनेन एकं नवीनं, कुशलं, विश्वसनीयं, तथा च व्यय-प्रभावी “जलवायु-स्मार्ट-ग्राम-समाधानम्” विकसितम् अस्ति । PRADAN इत्यस्य माध्यमेन श्नाइडर इलेक्ट्रिक् इत्यनेन झारखण्डस्य गुमलामण्डलस्य द्वयोः ग्रामयोः सिञ्चनपम्पः, तेलनिर्वाहकः, चावलस्य हलरः, मूंगफली-शेलरः, आटा/मसाला-पिसने मिलः, विद्युत्-रिक्शा च इत्यादीनां उत्पादकभारानाम् शक्तिं दातुं समाधानं कार्यान्वितम् इयं इण्डिया फ़ॉर् इण्डिया (i4i) प्रणाली गृहेषु विश्वसनीयशक्तिं अपि आपूर्तिं करोति, स्ट्रीट् लाइट्स् चालयति, तथा च अन्यसामुदायिकानां आवश्यकतानां पूर्तये 100% क्षमतायाः उपयोगं सुनिश्चित्य विविधभारयोः कृते शक्तिं कुशलतया निर्देशयति।

सेहल-चट्टी-ग्रामेषु जलवायु-स्मार्ट-ग्राम-समाधानं अभिनव-IoT-सक्षम-स्मार्ट-विद्युत्-प्रबन्धन-प्रणालीभिः सह ४० किलोवाट्-४५ किलोवाट्-सौर-सरणयोः सुविधां ददाति एषा प्रणाली माङ्गल्याः आधारेण भिन्न-भिन्न-भारयोः कृते विद्युत्-प्रवाहं कृत्वा सौर-पटलानां शतप्रतिशतम् क्षमता-उपयोगं सुनिश्चितं करोति, येन ग्रामद्वये ११० परिवाराः लाभान्विताः भवन्ति एतेषां वर्धनानां कारणेन नूतनाः आर्थिकावकाशाः अपि अभवन्, यथा कृषकाणां आयस्य २X वृद्धिः, प्रवासस्य न्यूनता, कार्बन उत्सर्जनस्य ६०,००० किलोग्राम/वर्षस्य न्यूनता च

2019 तमे वर्षे स्वस्य आजीविकासुधारकार्यक्रमस्य भागरूपेण श्नाइडर इलेक्ट्रिक् तथा PRADAN इत्यनेन पूर्वमेव 800+ सौरसिञ्चनपम्पाः स्थापिताः येन 16000+ महिलाकृषकाणां जीवनं प्रभावितं भवति।शुभारम्भस्य विषये वदन् श्नाइडर इलेक्ट्रिक इण्डिया इत्यस्य क्षेत्राध्यक्षः- ग्रेटर इण्डिया एण्ड् एमडी एण्ड् सीईओ दीपकशर्मा अवदत् यत्, “श्नाइडर इलेक्ट्रिक् २०४७ तमवर्षपर्यन्तं विक्षितभारतस्य लक्ष्यं प्राप्तुं भारतस्य ग्रामीणविकासस्य महत्त्वपूर्णां भूमिकां विश्वसिति।यदा महत्त्वपूर्णा प्रगतिः अभवत् ग्रामीणभारतं देशस्य विकासयात्रायां अग्रस्थाने स्थापयितुं कृतम् अस्ति, स्वास्थ्यसेवा, शिक्षा, खाद्यसुरक्षा, आजीविकायाः ​​अवसराः, सुरक्षा, स्वच्छजलं च इत्यादीनां आवश्यकसेवानां त्वरितं प्रवेशं वास्तविकप्रभावं निर्मातुं महत्त्वपूर्णम् अस्ति। जलवायुस्मार्टग्रामकार्यक्रमस्य भागरूपेण सेहल-चट्टीग्रामे विकासः नवीकरणीय ऊर्जाद्वारा ग्रामीणसमुदायानाम् सशक्तिकरणाय, निष्पक्षं समावेशी ऊर्जासंक्रमणं प्रवर्तयितुं, सर्वेषां कृते ऊर्जायाः स्थायिप्रवेशं सक्षमं कर्तुं च श्नाइडर इलेक्ट्रिकस्य समर्पणस्य प्रमाणम् अस्ति।”.

प्रवासस्य कार्यकारीनिदेशकः सरोजमहापात्रः अपि अवदत् यत्, “झारखण्डस्य २ जलवायुस्मार्टग्रामस्य उद्घाटनार्थं श्नाइडर इलेक्ट्रिक इण्डिया फाउण्डेशन इत्यनेन सह अस्मिन् सहकार्ये वयं अपारं गर्वम् अनुभवामः। एतेषु २ ग्रामेषु समुदायाः सिञ्चन, कृषि-प्रसंस्करण, गृहेषु, अन्येषां सामुदायिक-आवश्यकतानां कृते सौर-शक्तेः उपयोगं करिष्यन्ति स्म । अस्माकं संयुक्त-उपक्रमानाम् सफलता अस्मान् अन्येषु राज्येषु एतां साझेदारीम् अग्रे सारयितुं प्रेरितवती, मिलित्वा वयं ग्रामीणभारतं अधिकं स्थायित्वं, सशक्तं च करिष्यामः” इति ।

जलवायु-स्मार्ट-ग्राम-उपक्रमः नवीकरणीय-ऊर्जा-माध्यमेन ग्रामीण-समुदायान् त्रयः प्रमुखक्षेत्रेषु सशक्तं करोति: स्थायि-कृषिः, आजीविका-अवकाशाः, गृहेषु विद्युत्-प्रवेशः च श्नाइडर इलेक्ट्रिक भारतस्य ग्रामीणसमुदायस्य समर्थनार्थं उत्थानार्थं च स्वप्रयत्नाः निरन्तरं कर्तुं प्रतिबद्धः अस्ति यत् सुनिश्चितं करोति यत् स्थायित्वं नवीनं च ऊर्जासमाधानं विकसितं & परिनियोजितं भवति यत् सर्वेषां कृते विकासं पोषयति, तस्मात् भारतस्य विक्षितभारतमिशनस्य सशक्तं योगदानं ददाति।श्नाइडर इलेक्ट्रिक इत्यस्य विषये

श्नाइडरस्य उद्देश्यं सर्वेषां कृते अस्माकं ऊर्जायाः संसाधनानाञ्च अधिकतमं लाभं प्राप्तुं सर्वेषां सशक्तीकरणं कृत्वा प्रभावं निर्मातुं वर्तते, सर्वेषां कृते प्रगतिः स्थायित्वं च सेतुम् अस्ति। श्नाइडर इत्यत्र वयं एतत् Life Is On इति वदामः।

अस्माकं मिशनं स्थायित्वस्य कार्यक्षमतायाः च विश्वसनीयः भागीदारः भवितुम् अस्ति।वयं स्मार्ट-उद्योगेषु, लचील-मूलसंरचनासु, भविष्य-प्रमाण-दत्तांशकेन्द्रेषु, बुद्धिमान् भवनेषु, सहज-गृहेषु च विद्युत्करणं, स्वचालनं, डिजिटाइजेशनं च विषये विश्वस्य अग्रणी-विशेषज्ञतां आनयन्तः वैश्विक-औद्योगिक-प्रौद्योगिकी-नेतारः स्मः |. अस्माकं गहन-डोमेन-विशेषज्ञतायाः लंगरं कृत्वा, वयं ग्राहकानाम् कृते लाभप्रद-वृद्धिं सक्षमं कर्तुं डिजिटल-युग्मानि वितरन्तः, संबद्ध-उत्पादैः, स्वचालन-सॉफ्टवेयर-सेवाभिः सह एकीकृत-अन्ततः-अन्त-जीवनचक्र-AI-सक्षम-औद्योगिक-IoT-समाधानं प्रदामः |.

वयं 150,000 सहकारिणां पारिस्थितिकीतन्त्रेण सह जनकम्पनी अस्मत् ग्राहकानाम् हितधारकाणां च सामीप्यतां सुनिश्चित्य 100 तः अधिकेषु देशेषु कार्यं कुर्वन्तः एकलक्षाधिकाः भागिनः सन्ति। वयं सर्वेषु कार्येषु विविधतां समावेशं च आलिंगयामः, सर्वेषां कृते स्थायिभविष्यस्य अस्माकं सार्थकप्रयोजनेन मार्गदर्शिताः।

www.se.com इति(अस्वीकरणम् : उपर्युक्तं प्रेसविज्ञप्तिः HT Syndication द्वारा प्रदत्ता अस्ति, अस्याः सामग्रीयाः सम्पादकीयदायित्वं न गृह्णीयात्।)।