न्यू इङ्ग्लैण्ड् जर्नल् आफ् मेडिसिन् इत्यस्मिन् प्रकाशितस्य अध्ययनस्य अनुसारं शोधकर्तारः रोगस्य प्रगतेः निरीक्षणार्थं विश्वसनीयं बायोमार्कररूपेण 'एण्टी-नेफ्रिन् ऑटोएण्टीबॉडीज' इत्यस्य पहिचानं कृतवन्तः, येन व्यक्तिगतचिकित्सापद्धतीनां नूतनाः मार्गाः उद्घाटिताः।

मूत्रे उच्चप्रोटीनस्तरस्य विशेषतायुक्तः नेफ्रोटिकसिण्ड्रोमः न्यूनतमपरिवर्तनरोगः (MCD), प्राथमिककेन्द्रीयखण्डीयग्लोमेरुलोस्क्लेरोसिस (FSGS), झिल्लीनेफ्रोपैथी (MN) इत्यादिभिः गुर्दारोगैः सह सम्बद्धः भवति

शोधकर्तृणां मते अस्य लक्षणस्य पृष्ठतः प्राथमिककारणं टी पोडोसाइट्स् इत्यस्य क्षतिः अस्ति, ये वृक्कस्य छाननस्य उत्तरदायी कोशिकाः सन्ति, येन प्रोटीन् मूत्रे लीकं भवति

एतादृशीनां परिस्थितीनां निदानार्थं शोधकर्तारः एन्जाइम्-लिङ्क्ड् इम्यूनोसोर्बेण्ट्-परीक्षणेन (ELISA) सह इम्यूनोप्रेसिपिटेशनं संयोजयित्वा एण्टी-नेफ्रिन्-स्व-प्रतिपिण्डानां विश्वसनीयतया पत्ताङ्गीकरणं कृत्वा एकां नूतनां तकनीकं प्रवर्तयन्ति स्म

सहलेखिका डॉ. निकोला एम. टॉमसः अवदत् यत्, "अस्माकं संकरप्रतिरक्षाप्रक्षेपणप्रविधिना सह मिलित्वा, एण्टी-नेफ्रिन्-स्वर-प्रतिपिण्डानां विश्वसनीय-बायोमार्कर-रूपेण पहिचानेन, नेफ्रोटिक-सिण्ड्रोम-रोग-प्रगति-युक्तेषु गुर्दा-विकारेषु अस्माकं निदान-क्षमताम् अतीव उन्नतिं करिष्यति। "उद्घाटति निकटतरनिरीक्षणस्य नूतनाः मार्गाः।"

निष्कर्षेषु ज्ञातं यत् एमसीडी-रोगेण पीडितानां ६९ प्रतिशतेषु वयस्कानाम्, INS (इडिओपैथिक् नेफ्रोटिक सिण्ड्रोम)-रोगेण पीडितानां ९० प्रतिशतेषु च बालकेषु एण्टी-नेफ्रिन्-स्व-प्रतिपिण्डाः प्रचलिताः आसन्, येषां प्रतिरक्षादमनकारी-औषधैः उपचारः न कृतः

"महत्त्वपूर्णं यत् एतेषां स्वप्रतिपिण्डानां स्तराः रोगक्रियाकलापेन सह सहसंबद्धाः सन्ति, येन रोगस्य प्रगतेः निरीक्षणार्थं जैवचिह्नरूपेण तेषां क्षमता सूचयति" इति शोधकर्तारः अवदन् अन्येषु रोगेषु अपि प्रतिपिण्डाः अतीव दुर्लभाः दृश्यन्ते स्म । आसीत्‌।"