वाशिंगटन [अमेरिका], शोण्डा राइम्स्, हिट् नेटफ्लिक्स् श्रृङ्खलायाः 'ब्रिजर्टन्' इत्यस्य कार्यकारीनिर्माता, अद्यैव आगामि-सीजन-त्रयस्य अन्तिम-प्रकरणस्य विषये स्वस्य भावनात्मक-प्रतिक्रियाम् अङ्गीकृतवती

यतः ल्यूक न्यूटन, निकोला कफ्लान् च अभिनीतौ अन्तिमचतुर्णां प्रकरणानाम् प्रदर्शनं जूनमासस्य १३ दिनाङ्के भविष्यति, तस्मात् प्रशंसकाः किं अपेक्षितुं शक्नुवन्ति इति विषये रायम्स् स्वस्य उत्साहं नियन्त्रयितुं न शक्तवती

पीपुल् पत्रिकायाः ​​अनुसारं, अद्यतनकाले एकस्मिन् गपशपप्रदर्शने सा अवदत् यत् "वयं अस्य विषये अतीव गुप्ताः स्मः किन्तु अहं वदामि यत् एतत् बहुधा कामुकं आश्चर्यजनकं च अस्ति" इति राइम्स् इत्यनेन प्रकटितम्।

"तथा च, अन्ते अहं रोदिमि। मया अतीव भावुकं ज्ञातम्, अहं च सर्वदा न रोदिमि। अतः अहं यथार्थतया तस्मिन् प्रविष्टा। अहं मन्ये एषा सुन्दरी कथा अस्ति" इति सा अपि अवदत्।

बहुप्रतीक्षितः ऋतुः तृतीयभागः द्वितीयः रहस्येन आच्छादितः अस्ति, परन्तु तस्य मनोहरस्वभावस्य विषये राइम्स् इत्यस्य संकेताः प्रशंसकाः भण्डारे आश्चर्यं विमोचयितुं उत्सुकाः अभवन्

अस्य ऋतुस्य केन्द्रबिन्दुः कोलिन् ब्रिजर्टन् (लूक न्यूटन) तथा पेनेलोप् फेथर्ङ्गटन (निकोला कफ्लैन्) इत्येतयोः मित्र-प्रेमिणः कथावस्तुषु परिभ्रमति, एषा गतिशीलता मे १६ दिनाङ्के प्रथमभागस्य विमोचनात् आरभ्य धीरेण विकसिता अस्ति

काफ्लान् द हॉलीवुड् रिपोर्टर् इति पत्रिकायाः ​​साक्षात्कारे अन्तिमप्रकरणेषु चित्रितेषु शुद्धहर्षस्य प्रेमस्य च क्षणेषु स्वस्य प्रीतिम् प्रकटितवती ।

"मम पञ्चषष्ठप्रकरणयोः प्रेम्णः यदा ते तस्मिन् चक्करः, चक्करः काले भवन्ति, ते च एतावन्तः प्रेम्णा भवन्ति यतोहि तदेव वस्तु। अस्मिन् शो मध्ये केचन उत्तमाः विषयाः सन्ति यदा भवन्तः जनान् यथार्थतया परस्परं प्रेम्णा पश्यन्ति, एतावत् आनन्देन प्रसन्ना" इति सा अवदत्।

'ब्रिजर्टन्'-सीजन-त्रयस्य कलाकारेषु, यत् पूर्वमेव नेटफ्लिक्स्-मध्ये शो इत्यस्य बृहत्तमं उद्घाटन-सप्ताह-अन्तं चिह्नितवान् अस्ति, तत्र हन्ना डोड्, क्लाउडिया जेसी, जेसिका मैडसेन्, ल्यूक थॉम्पसन, मार्टिन्स् इम्हाङ्गबे, एम्मा नाओमी, हन्ना न्यू, सैम फिलिप्स्, रुथ् गेमेल्, जोनाथन् बेली, सिमोन् एश्ले च ।

'ब्रिजर्टन्'-सीजनस्य तृतीयभागः द्वितीयः जून-मासस्य १३ दिनाङ्के नेटफ्लिक्स्-इत्यत्र प्रसारणार्थं उपलभ्यते ।