भोपाल, ओलम्पियन मनु भाकर इत्यनेन १० मीटर् एयर पिस्टो ओलम्पिक चयन परीक्षणेषु (ओएसटी) पूर्णं वर्चस्वं प्रदर्शितम्, शुक्रवासरे एशियाई गेम्स् पदकविजेतुः ईशासिंहस्य th चुनौतीं दूरीकर्तुं शानदारं स्कोरं शूटिंग् कृत्वा।

पौराणिकः पिस्तौलनिशानेन जस्पल राणा इत्यनेन प्रशिक्षितः भाकरः तृतीये ओएसटी इत्यस्मिन् सुपर २४१.० इति स्कोरेन एमपी स्टेट् शूटिंग् एकेडमी रेन्ज्स् इत्यत्र एशा (२४०.२) तथा रिथ् सांगवान (२२०.३) इत्येतयोः चुनौतीं पृष्ठतः धकेलितवान्

सुरभिरावः (१९९.३) पालका (१७९.१) च क्रमशः चतुर्थः पञ्चमः च आसीत् ।

मनु इत्यस्याः प्रदर्शनं ततोऽपि श्रेयस्करम् अस्ति यतः सा २५ मीटर् क्रीडापिस्तौलपरीक्षायां उत्तमं प्रदर्शनं कृत्वा १० मीटर् ai पिस्तौलपरीक्षायां आगता।

भारतीयराष्ट्रीयराइफलसङ्घः (NRAI) पेरिस् ओलम्पिकस्य कृते दलस्य चयनार्थं पिस्तौल-राइफलयोः फौ परीक्षणस्य श्रृङ्खलां कुर्वन् अस्ति।

पेरिस-ओलम्पिक-कोटा-बिन्दुभिः सह परीक्षणेषु शीर्ष-त्रय-अङ्काः ग्रीष्मकालीन-क्रीडायाः भारतीय-दलस्य चयनार्थं गण्यन्ते |.

रेन्ज, तथापि, नवीनेन पुरुषाणां 10 मीटर् वायुपिस्तौल OST T अन्तिमपक्षे अग्निः प्रज्वलितः, यतः सः 246.8, विद्यमानविश्वविक्रमात् 0.3 अंकं अधिकं शूटिंग् कृतवान्, t विजयी उद्भवति।

सरबजोतसिंहः (२४२.४) दूरस्थः द्वितीयः, अर्जुनसिंहचीमा (२१८.८) वरुणतोमरः (१९७.३) तथा रविन्दरसिंहः (१७६.९) क्रमशः तृतीयः, चतुर्थः, पञ्चमः च अभवत् ।

रमिता जिंदाल् महिलानां १० एयर राइफल-अन्तिम-क्रीडायां (परीक्षण-३) विजेतारूपेण उद्भूतवती, २५२.६-पश्चात् ओलम्पियन-क्लबस्य एलावेनिल्-वलारिवन् (२५२.१) इत्येतां पारं कृतवती । नैन्सी तृतीया आसीत्, एलावेनिल् इत्यनेन सह शूट्-ऑफ् इत्यस्मिन् बोविन् आउट्, मेहुली घोषः, तिलोत्तमा सेन् च क्रमशः चतुर्थः पञ्चमः च अभवत् ।

पुरुषाणां १० मीटर् एयर राइफल-अन्तिम-क्रीडायां (परीक्षण-३) श्री कार्तिक-शबरी-राजः २४-शॉट्-शूटआउट्-क्रीडायां अर्ल्-अग्रतां स्वीकृत्य दिव्यांश-सिंह-पंवर-विरुद्धं शीर्ष-मञ्च-समाप्त्यर्थं द्वौ शूट्-ऑफ्-द्वारा आगत्य तत् धारितवान् उभयम् अपि २५२.५ इत्यत्र समाप्तम् ।

अर्जुन बाबुता (२२९.९) तृतीयः, विश्वविजेता रुद्रङ्कक्ष पाटिलः संदीपसिंहः क्रमशः तृतीयः चतुर्थः च अभवत् ।

भारतस्य प्रथमक्रमाङ्कस्य विश्वविक्रमधारकः सिफ्टकौरसमरा इत्यनेन ५९३ रनस्य शानदारं प्रत्यागमनं कृतम्, ओलम्पिकक्रीडकः अञ्जुम मौडगिल् च मामूली ५८८ रनस्य गोलं कृतवान् यतः ५० मीटर् राइफल ३-स्थानस्पर्धायां एतयोः द्वयोः योग्यता-परिक्रमे (परीक्षा ४) वर्चस्वं प्राप्तम्

शनिवासरे भवितुं शक्नुवन्तः अन्तिमपक्षे निश्चलः (५८७), श्रियाङ्का सदङ्गी (५८०), आशी चौकसे (५७७) च क्रमशः तृतीयचतुर्थं पञ्चमस्थानं च गतवन्तः।

पुरुषाणां ५० मीटर् राइफल ३ पी इत्यस्मिन् स्थानीयप्रियः ऐश्वरी प्रतापसिंह तोमरः तृतीयं क्रमिकं ५९० प्लस् स्कोरं कृत्वा योग्यतापरिक्रमे (परीक्षणं ४) शीर्षस्थानं प्राप्तवान्

२०२२ तमे वर्षे पेरिस्-कोटा-विजेतृषु प्रथमेषु स्वप्निलकुसाले (५७३) शनिवासरे अन्तिमपक्षे गत्वा पञ्चमस्थानं प्राप्तवान् ।