नवीदिल्ली, राज्यस्वामित्वयुक्तं तेलप्राकृतिकगैसनिगमः (ओएनजीसी) नवीकरणीय ऊर्जास्थलानां हरितहाइड्रोजनसंयंत्राणां च स्थापनायां तथा च गैसज्वालयं शून्यं कृत्वा २०३८ तमे वर्षे शुद्धशून्यकार्बनउत्सर्जनस्य लक्ष्यं प्राप्तुं प्रायः २ लक्षकोटिरूप्यकाणां निवेशं करिष्यति।

भारतस्य कच्चे तैलस्य प्रायः द्वितीयतृतीयभागं प्राकृतिकवायुस्य च प्रायः ५८ प्रतिशतं उत्पादनं कुर्वती कम्पनी मंगलवासरे २०० पृष्ठीयं दस्तावेजं प्रकाशितवती यस्मिन् शुद्धशून्य उत्सर्जनस्य प्राप्तेः मार्गस्य विवरणं दत्तम् अस्ति।

देशस्य ऊर्जा-आवश्यकतानां पूर्तये स्वस्य हाइड्रोकार्बन-उत्पादनं वर्धयितुं पश्यति चेदपि स्वच्छ-ऊर्जा-परियोजनानां सूचीं कृतवान् ।

दस्तावेजानुसारं ओएनजीसी २०३० तमवर्षपर्यन्तं ५ गीगावाट् नवीकरणीय ऊर्जाक्षमता, हरितहाइड्रोजन, बायोगैस्, पम्पभण्डारणसंयंत्रं, अपतटीयपवनपरियोजनां च स्थापयितुं ९७,००० कोटिरूप्यकाणां निवेशं करिष्यति। २०३५ तमे वर्षे अन्ये ६५,५०० कोटिरूप्यकाणां निवेशः भविष्यति, अधिकतया हरितहाइड्रोजन अथवा हरित अमोनिया संयंत्रे, शेषं ३८,००० कोटिरूप्यकाणि २०३८ तमे वर्षे मुख्यतया १ जीडब्ल्यू अपतटीयवायुपरियोजनानां स्थापनायां निवेशिताः भविष्यन्ति

एताः परियोजनाः फर्मस्य 9 मिलियन टन कार्बन उत्सर्जनस्य प्रतिपूर्तिं कर्तुं साहाय्यं करिष्यन्ति यस्य कृते सा प्रत्यक्षतया (Scope-1 उत्सर्जनम्) अथवा परोक्षरूपेण (Scope-2 emissions) उत्तरदायी अस्ति।

ओएनजीसी इत्यनेन उक्तं यत् २०३० तमवर्षपर्यन्तं प्रौद्योगिकीहस्तक्षेपेण गैसस्य ज्वालामुखीकरणं शून्यं कर्तुं ५००० कोटिरूप्यकाणां निवेशः भविष्यति।

फर्मः २०२१-२२ (आधारवर्ष) मध्ये ५५४ मिलियन घनमीटर् मीथेन् वायुमण्डले मुक्तवान्, अधिकतया यतोहि एतत् तैलस्य आकस्मिकं उपोत्पादम् आसीत् अथवा मात्रा उपभोक्तृभ्यः पाइप् कर्तुं पर्याप्तं किफायती नासीत्

ओएनजीसी ५ जीडब्ल्यू सौरपार्कस्य स्थापनायां ३०,००० कोटिरूप्यकाणि व्यययिष्यति ये सूर्यप्रकाशं विद्युत्रूपेण परिवर्तयिष्यन्ति तथा च टरबाइनाः ये पवन ऊर्जायाः अपि तथैव करिष्यन्ति। एतत् २०३५, २०३८ तमवर्षपर्यन्तं १ जीडब्ल्यू सौर-तटीय-वायु-क्षमतां योजयिष्यति, प्रत्येकं ५,००० कोटिरूप्यकाणां व्ययेन ।

२०३० तमवर्षपर्यन्तं ४०,००० कोटिरूप्यकाणां निवेशं करिष्यति तथा च २०३५ तमवर्षपर्यन्तं तथैव राशिं निवेशयिष्यति यत् प्रतिवर्षं १,८०,००० टन हरितहाइड्रोजनस्य तथा/वा १० लक्षटनस्य हरितअमोनिया परियोजनाद्वयं स्थापयिष्यति।

समुद्रतलात् अधः तैलं गैसं च उत्पादयितुं अरबसागरे बङ्गालस्य खाड़ीयां च स्थापनां कृत्वा स्थापितानां ओएनजीसी २०३० तमे वर्षे ०.५ जीडब्ल्यू विद्युत् उत्पादनार्थं २०३५ तमवर्षपर्यन्तं दुगुणं च कर्तुं अपतटीयपवनचक्राणां स्थापनां कर्तुं अपि पश्यति।प्रथमं ०.५ जीडब्ल्यू अपतटीयम् पवनप्रकल्पे १२,५०० कोटिरूप्यकाणि, अग्रिमे प्रायः १२,००० कोटिरूप्यकाणि च व्ययः भवितुम् अर्हति ।

२०३८ तमे वर्षे २५,००० कोटिरूप्यकाणां निवेशेन अपतटीयपवन ऊर्जाक्षमताम् अपरं १ जीडब्ल्यू योजयिष्यति इति दस्तावेजे उक्तम्।

यदा सूर्यप्रकाशः, पवन ऊर्जा इत्यादयः नवीकरणीयस्रोताः न प्राप्यन्ते तदा विद्युत् आवश्यकतां पूरयितुं ३ जीडब्ल्यू पम्पभण्डारणसंस्थानानां स्थापनायै २०,००० कोटिरूप्यकाणां निवेशं कर्तुं अपि कम्पनी पश्यति।

शेषं निवेशः बायोगैस्, कार्बनकॅप्चर इत्यादिषु स्वच्छऊर्जापरियोजनासु भविष्यति।

एतत् सर्वं यदा सः मृगयायां निरन्तरं अधिकं तैलं गैसं च उत्पादयति।

ओएनजीसी इत्यादयः कम्पनयः समुद्रतलात् अधः भूमिगतजलाशयात् च कच्चे तैलं बहिः निष्कासयन्ति, तत् ऊर्जायाः प्राथमिकं स्रोतः अस्ति । तैलशोधनालयेषु अस्य संसाधनं कृत्वा पेट्रोल, डीजल, जेट् इन्धनं च उत्पाद्यते । जीवाश्म-इन्धनात् दूरं संक्रमणं कर्तुं विश्वं दृष्ट्वा विश्वस्य कम्पनयः कच्चे तैलस्य उपयोगाय नूतनान् मार्गान् पश्यन्ति ।

तथैव उत्पादितस्य गैसस्य उपयोगः विद्युत् उत्पादनार्थं, उर्वरकस्य उत्पादनार्थं वा CNG इत्यत्र परिणतुं वाहनस्य शक्तिं दातुं वा PNG इत्यत्र परिवर्तयितुं वा पाकशालायाः चूल्हेषु अग्निना भवति

व्याप्तिः १ उत्सर्जनं प्रत्यक्षतया उत्सर्जनस्रोतानां भवति येषां स्वामित्वं कम्पनीयाः वा नियन्त्रितं वा भवति । व्याप्तिः २ उत्सर्जनं कम्पनीयाः प्रत्यक्षसञ्चालनात् उपरि उत्पद्यमानस्य क्रीतविद्युत्, वाष्पस्य, अन्यस्य वा ऊर्जास्रोतानां उपभोगात् भवति

ओएनजीसी इत्यनेन २०२३-२४ (एप्रिल २०२३ तः मार्च २०२४ पर्यन्तं) २१.१४ मिलियन टन तैलस्य उत्पादनं कृतम्, २०.६४८ अरब घनमीटर् (bcm) च गैसस्य उत्पादनं कृतम् ।