आवासविक्रये त्रैमासिकरूपेण ८ प्रतिशतं न्यूनता अभवत् तथा च २०२४ तमस्य वर्षस्य द्वितीयत्रिमासे प्रायः १,२०,३४० यूनिट् यावत् अभवत्, अस्मिन् वर्षे प्रथमत्रिमासे १,३०,१७० यूनिट् विक्रीताः शीर्षसप्तनगरेषु।

परन्तु वार्षिकरूपेण आवासीयविक्रये ५ प्रतिशतं वृद्धिः अभवत् इति नवीनतमेन एनारोक् रिसर्च इत्यस्य आँकडानुसारम्।

पश्चिमनगरद्वयं - मुम्बईमहानगरक्षेत्रं (MMR) पुणे च - शीर्ष ७ नगरेषु कुलविक्रयस्य ५२ प्रतिशताधिकं भागं कृतवान् यत्र २०२४ तमस्य वर्षस्य द्वितीयत्रिमासे एतेषु नगरेषु कुलविक्रयणं ६२,६८५ तः अधिकाः अभवन्

एनसीआर एकमात्रं नगरं यत् २०२४ तमस्य वर्षस्य प्रथमत्रिमासे विरुद्धं त्रैमासिकरूपेण आवासविक्रये (६ प्रतिशतस्य) वृद्धिं दृष्टवती अस्ति ।

शीर्षसप्तनगरेषु नवीनप्रक्षेपणानि पूर्वविक्रमं भङ्गयन्ति स्म यत्र प्रथमत्रिमासे १,१०,८७० यूनिट्-वृद्ध्या द्वितीयत्रिमासे १,१७,१७० यूनिट्-आदीनि अभवन्

एमएमआर-पुणे-नगरयोः अधिकतमं नवीनं आपूर्तिः दृष्टा, यत्र कुलनवीनप्रक्षेपणानां ५४ प्रतिशतं भागः अभवत् इति प्रतिवेदने उक्तम् ।

व्यक्तिगतरूपेण द्वयोः नगरयोः नूतना आपूर्तिः क्रमशः ३१ प्रतिशतं १ प्रतिशतं च त्रैमासिकवृद्धिः अभवत् ।

उल्लेखनीयं यत्, दिल्ली-एनसीआर-संस्थायाः द्वितीयत्रिमासे नूतना आपूर्तिः प्रथमत्रिमासे १३४ प्रतिशतं कूर्दनं (त्रिमासिकरूपेण) अभवत् ।

“आवासविक्रये दृष्टा त्रैमासिकक्षयः मूलतः पूर्वत्रिमासे विचारितस्य सर्वकालिकस्य उच्चतमस्य आधारस्य कारणेन अस्ति, यदा १.३० लक्षाधिकानि यूनिट् विक्रीताः” इति अनारोक् समूहस्य अध्यक्षः अनुज पुरी अवदत्

सर्वाधिक महत्त्वपूर्णं यत्, एतत् पतनं गत एकवर्षे सम्पत्तिमूल्यानां महती वृद्धिः अपि अस्ति, यत् क्रमेण बहवः निवेशकाः श्वासं ग्रहीतुं प्रेरिताः इति सः अजोडत्।

दिल्ली-एनसीआर-नगरे द्वितीयत्रिमासे सर्वाधिकं त्रैमासिक-आवासीय-मूल्ये १० प्रतिशतं उच्छ्वासः अभवत्, हैदराबाद-नगरे औसत-आवासीय-मूल्यानां ३८ प्रतिशतस्य वार्षिक-उत्कर्षः अभवत्

“किन्तु यदि इतः परं मूल्यानि नियन्त्रणे स्थापितानि सन्ति तर्हि आगामिषु त्रैमासिकेषु आवासविक्रये मुख्यतया प्रभावः न भवितुम् अर्हति” इति पुरी अवदत्।

– न/रद्