नवीदिल्ली, १० सर्वाधिकं मूल्यवान् घरेलुसंस्थासु अष्टौ मिलित्वा गतसप्ताहे स्वस्य मार्केटमूल्याङ्कने ३.२८ लक्षकोटिरूप्यकाणि योजितवन्तः, यत्र ब्लू-चिप्स् टाटा कन्सल्टन्सी सर्विसेज, हिन्दुस्तान यूनिलीवर, रिलायन्स् इण्डस्ट्रीज च बृहत्तमविजेताः इति रूपेण उद्भूताः।

घटनापूर्णसप्ताहे बीएसई-मापदण्डः २,७३२.०५ अंकैः अथवा ३.६९ प्रतिशतं कूर्दितवान् ।

शुक्रवासरे अन्तर्दिवसव्यापारे ७६,७९५.३१ इति नूतनं अभिलेखं प्राप्तवान् ३० शेयर्स् बीएसई सेन्सेक्सः १,७२०.८ अंकाः अथवा २.२९ प्रतिशतं कूर्दितवान्। अयं बेन्चमार्कः ७६,६९३.३६ इति अभिलेखस्य उच्चतमस्थाने समाप्तः, यः १,६१८.८५ अंकाः अथवा २.१६ प्रतिशतं अधिकः अभवत् ।

शीर्ष-दशपैक् मध्ये रिलायन्स् इण्डस्ट्रीज, टाटा कंसल्टेंसी सर्विसेज (टीसीएस), एचडीएफसी बैंक, भारती एयरटेल्, आईसीआईसीआई बैंक, इन्फोसिस, हिन्दुस्तान यूनिलीवर (एचयूएल) तथा आईटीसी इत्येतयोः लाभः अभवत् एतेषां कम्पनीनां विपण्यमूल्याङ्कने कुलम् ३,२८,११६.५८ कोटिरूप्यकाणि योजितानि ।

भारतीयराज्यबैङ्कः भारतीयजीवनबीमानिगमः च शीर्षदशपैक् मध्ये पश्चात्तापं कृतवन्तः ।

टीसीएस इत्यस्य विपण्यमूल्याङ्कनं ८०,८२८.०८ कोटिरूप्यकाणि जूम कृत्वा १४,०८,४८५.२९ कोटिरूप्यकाणि यावत् अभवत्, यत् प्याक् तः सर्वाधिकं लाभं प्राप्तवान् ।

हिन्दुस्तान यूनिलीवर इत्यनेन ५८,२५८.११ कोटिरूप्यकाणि योजिताः येन तस्य मार्केट् कैपिटलाइजेशन (mcap) ६,०५,४०७.४३ कोटिरूप्यकाणि अभवत् ।

रिलायन्स् इण्डस्ट्रीजस्य मूल्याङ्कनं ५४,०२४.३५ कोटिरूप्यकाणि उच्छ्रित्वा १९,८८,७४१.४७ कोटिरूप्यकाणि, इन्फोसिस् इत्यस्य मूल्याङ्कनं ५२,७७०.५९ कोटिरूप्यकाणि च वर्धमानं ६,३६,६३०.८७ कोटिरूप्यकाणि च अभवत्

एचडीएफसी-बैङ्कस्य mcap ३२,२४१.६७ कोटिरूप्यकाणि उच्छ्रित्वा ११,९६,३२५.५२ कोटिरूप्यकाणि, भारती एयरटेल् इत्यस्य mcap ३२,०८०.६१ कोटिरूप्यकाणि च वर्धित्वा ८,१०,४१६.०१ कोटिरूप्यकाणि अभवन् ।

आईटीसी इत्यस्य मूल्याङ्कनं १६,१६७.७१ कोटिरूप्यकाणि वर्धमानं ५,४८,२०४.१२ कोटिरूप्यकाणि, आईसीआईसीआईबैङ्कस्य मूल्याङ्कनं १७४५.४६ कोटिरूप्यकाणि च ७,८८,९७५.१७ कोटिरूप्यकाणि यावत् वर्धितम्।

परन्तु एलआईसी इत्यस्य mcap १२,०८०.७५ कोटिरूप्यकाणि न्यूनीकृत्य ६,२८,४५१.७७ कोटिरूप्यकाणि, भारतीयराज्यबैङ्कस्य mcap १७८.५ कोटिरूप्यकाणि न्यूनीकृत्य ७,४०,६५३.५४ कोटिरूप्यकाणि च अभवत्

सर्वाधिकं मूल्यवान् फर्माणां क्रमाङ्कने रिलायन्स् इण्डस्ट्रीज इत्यनेन प्रथमक्रमाङ्कस्य कम्पनीयाः उपाधिः अवशिष्टा, तदनन्तरं टीसीएस, एचडीएफसी बैंक्, भारती एयरटेल्, आईसीआईसीआई बैंक्, स्टेट् बैंक् आफ् इण्डिया, इन्फोसिस्, एलआईसी, हिन्दुस्तान यूनिलीवर, आईटीसी च सन्ति