नवीदिल्ली, क्विककॉमर्स यूनिकॉर्न् जेप्टो इत्यस्य राजस्वं ५-१० वर्षेषु बहुगुणं वर्धयितुं २.५ लक्षकोटिरूप्यकाणि यावत् वर्धयितुं शक्नोति यदि कम्पनी व्यापारं सम्यक् निष्पादयितुं समर्था भवति इति शनिवासरे कम्पनीयाः शीर्षस्थः अधिकारी अवदत्।

7th JIIF Foundation day इत्यस्मिन् वदन् Zepto इत्यस्य सहसंस्थापकः मुख्यकार्यकारी च आदित पलिचा इत्यनेन उक्तं यत् किराणां तथा गृहेषु आवश्यकवस्तूनि सर्वेषां श्रेणीनां माता सन्ति ये भारते प्रमुखेषु ई-वाणिज्य-मञ्चेषु Flipkart and Amazon इत्यत्र विक्रीयन्ते।

सः अवदत् यत् भारते वित्तवर्षे २३ मध्ये किराणां तथा गृहेषु आवश्यकवस्तूनाम् विपण्यं प्रायः ६५० अरब अमेरिकीडॉलर् आसीत् तथा च ९ प्रतिशतं सीएजीआर (चक्रितवार्षिकवृद्धिदरेण) वर्धमानं वर्तते तथा च वित्तवर्षे २९ यावत् प्रायः ८५० अरब अमेरिकीडॉलर् यावत् प्राप्तुं शक्यते।

"यदि वयं सम्यक् निष्पादनं कुर्मः तर्हि अद्यत्वे शीर्षपङ्क्तौ १०,०००-अधिक-कोटिरूप्यकाणां मध्ये एतत् व्यवसायं यथार्थतया सम्भाव्यतया... आगामिषु १० वर्षेषु अथवा आगामिषु पञ्चवर्षेषु २.५ लक्ष-कोटिरूप्यकाणां शीर्षपङ्क्तौ यावत् नेतुम् अर्हति" इति पलिचा अवदत्।

"भवतः किराणां अन्येभ्यः सर्वेभ्यः वर्गेभ्यः बृहत्तरं यत् अमेजन-फ्लिपकार्ट् च मिलित्वा सेवन्ते। यदि भवान् इलेक्ट्रॉनिक्स, परिधानं, फर्निचरं च पश्यति, भवान् सर्वं संयोजयति, अपि च तत् दुगुणं करोति, तर्हि अद्यापि किराणां, गृहस्य आवश्यकवस्तूनाम् इव विशालः नास्ति" इति पलिचा अवदत् .

कम्पनीयाः राजस्वं पञ्चगुणाधिकं वर्धमानं वित्तवर्षे २४ तमे वर्षे १०,००० कोटिरूप्यकाणां यावत् अभवत्, यत् वित्तवर्षे २३ तमे वर्षे प्रायः २००० कोटिरूप्यकाणि आसीत् ।

गतमासे जेप्टो इत्यनेन निवेशपरिक्रमे ६६५ मिलियन डॉलरं संग्रहितम् यत् अस्य फर्मस्य मूल्यं ३.६ अरब डॉलरं भवति, यत् एकवर्षपूर्वस्य मूल्यात् प्रायः त्रिगुणं भवति, शीघ्रमेव सूचीकरणस्य सज्जतां च कुर्वन् अस्ति

त्रिवर्षीयेन स्टार्टअपेन न्यूयॉर्क-नगरस्य निजी-इक्विटी-संस्था एवेनिर-ग्रोथ्-कैपिटल-इत्येतत्, उद्यम-संस्था लाइट्स्पीड्-इत्येतत्, पूर्व-वाई-कम्बिनेटर-कन्टिन्युइटी-द्वारा आरब्धं नूतनं कोषं अवरा-कैपिटलं च सहितं नूतन-निवेशकानां कृते ६६५ मिलियन-डॉलर्-रूप्यकाणि (प्रायः ५,५५० कोटिरूप्यकाणि) संग्रहितानि प्रमुखः अनु हरिहरन् तथा आन्द्रेसेन् होरोवित्ज्।

ग्लेड् ब्रूक्, नेक्सस्, स्टेप्स्टोन् ग्रुप् इत्यादयः विद्यमानाः निवेशकाः अपि भागं गृहीतवन्तः ।

पलिचा इत्यनेन उक्तं यत् कम्पनीयाः कृते सर्वाधिकं आव्हानं कम्पनीयां सम्यक् मनोवृत्त्या जनान् नियोक्तुं वर्तते।

स्टार्टअप इत्यस्य योजना अस्ति यत् विस्तारस्य निधिं कर्तुं परिपक्वभण्डारतः विक्रयस्य पुनः निवेशं कृत्वा द्विकिलोमीटर् त्रिज्यायां १० निमेषेषु १० मिनिट् मध्ये किराणां वस्तूनि वितरितुं प्रयुक्तानि गोदामानि २०२५ तमस्य वर्षस्य मार्चमासपर्यन्तं ७०० तः अधिकानि भवन्ति

१०-मिनिट्-किराणां वितरणसेवायां (त्वरित-ई-वाणिज्यम् इति प्रसिद्धे) जेप्टो-संस्थायाः प्रायः २९ प्रतिशतं विपण्यभागः अस्ति, यत् २०२२ तमस्य वर्षस्य मार्चमासे १५ प्रतिशतं भवति स्म

"वयं ७५ प्रतिशतं भण्डारं पूर्णतया लाभप्रदं कर्तुं समर्थाः अस्मत् अतः वयं नूतननगरेषु विस्तारं कुर्वन्तः अपि तत् प्रक्षेपवक्रं निरन्तरं कर्तुम् इच्छामः" इति पलिचा अवदत्।