नवीदिल्ली, २०१६ तमस्य वर्षस्य फीफा-अण्डर-१७ महिलाविश्वकपस्य सहायक-रेफरीरूपेण पदाधिकारिणी भारतस्य उवेना फर्नाण्डिस्-इत्यनेन निवृत्तेः घोषणा कृता इति अखिलभारतीय-फुटबॉल-सङ्घः शुक्रवासरे अवदत्।

उवेना फीफा विश्वकपस्य अन्तिमपक्षे एकमात्रः भारतीयः सहायकः रेफरी अभवत्, यतः सा जॉर्डन्नगरे फीफा-अण्डर-१७ महिलाविश्वकप २०१६ इत्यस्य पदाधिकारी अभवत् ।

गोवानगरस्य ४३ वर्षीयः उवेना रेफरीमूल्यांककरूपेण प्रशिक्षकरूपेण च कार्यं करिष्यति।

"अहं प्रायः २० वर्षाणि यावत् रेफरी अस्मि, अहं मन्ये मया पूर्वमेव मम बिल्लायाः न्यायः कृतः, अस्मिन् क्रमे अनेकाः माइलस्टोन्स् प्राप्ताः। अधुना, अहं चिन्तितवान्, युवानां कृते मार्गं कल्पयितुं समयः अस्ति" इति सा एकस्मिन् एआईएफएफ विमोचन।

"यतो हि मया पूर्वमेव स्वस्य भागः कृतः, तस्मात् मया चिन्तितम् यत् युवानां कृते अपि अवसरः प्राप्तव्यः, अहं च प्रशिक्षकः अथवा मूल्याङ्ककः इति रूपेण योगदानं दातुं शक्नोमि येन अहं भारतीयपदकक्रीडायाः न्यायं कर्तुं शक्नोमि" इति भारतीयवायुसेनायाः वरिष्ठः अधिकारी उवेना , उक्तवान्‌।

उवेना अभिजात-फीफा-पैनलस्य सदस्या आसीत्, २०१६ तमे वर्षे अण्डर-१७ महिलाविश्वकपस्य अन्तिम-क्रीडा सहितं चतुर्णां मेलनानां पदाधिकारी आसीत् ।तस्मिन् एव वर्षे सा प्रतिष्ठितः एएफसी-विशेष-निर्णायक-पुरस्कारं प्राप्तवती

एशिया-क्रीडाद्वये, महिला-एशिया-कप-क्रीडासु चतुर्षु च पदाधिकारित्वं कृतवती ।

उवेना २००३ तमे वर्षे एएफसी-चैम्पियनशिप्-क्रीडायां भारतस्य कृते क्रीडति स्म, चीनीय-ताइपे-उज्बेकिस्तान-वियतनाम-देशयोः विरुद्धं स्पर्धां कृतवान् । पश्चात् सा रेफरी-कार्यं स्वीकृतवती ।