५४ वर्षीयस्य संगीतस्य दिग्गजस्य, बैड बो इन्टरटेन्मेण्ट् इत्यस्य पूर्वस्य अध्यक्षस्य हार्वे पियरे, अन्यस्य च व्यक्तिस्य "तीसः आक्रमणकारी" इति लेबलयुक्तस्य, अमेरिकी-जिल्लान्यायालये जेन् डो इति नाम्ना प्रसिद्धायाः महिलायाः विरुद्धं न्यूयॉर्क-नगरस्य दक्षिण-मण्डलस्य कृते मुकदमा कृतः इति पञ्चमासानां अनन्तरं एषः प्रस्तावः आगतः । People पत्रिका इति वृत्तान्तः।

२०२३ तमस्य वर्षस्य डिसेम्बरमासस्य दाखिले व्यक्तिषु १७ वर्षीयायाः सामूहिकबलात्कारस्य डो इत्यस्याः यौनव्यापारस्य आरोपः कृतः । कम्ब्स् इत्यनेन पूर्वं स्वस्य प्रचलति यौन-अत्याचार-मुकदमेषु अल-दावानां अङ्गीकारः कृतः अस्ति ।

'पीपल' द्वारा अभिगम्यमानस्य न्यायालयस्य दस्तावेजानां अनुसारं, कम्ब्स्' वकीलः दावान् करोति यत् एषः डो इत्यस्य "कम्ब्स् प्रतिवादीनां विरुद्धं सर्वथा मिथ्या तथा च हेइनौ दावान् वक्तुं द्वितीयः प्रयासः" अस्ति

वादीयाः तस्याः याचिकायां "ट्रिगर-चेतावनी" इत्यस्य उपयोगस्य विषये, "कानूनीरूपेण अप्रासंगिक" इति, प्रस्तावः आरोपयति यत् एतत् "स्टन्ट्" आसीत् "उद्देश्यः निराधारं समय-निर्धारितं च दावान् प्रमुखतया प्रदर्शयितुं, यत् कम्ब-प्रतिवादीनां कारणं भवितुं विनिर्मितम् आसीत् अवांछितप्रचारः, लज्जा, आर्थिकव्ययः च।"

'जनाः' इत्यस्य अनुसारं प्रस्तावे उक्तं यत्, "कम्ब्स् तस्य कम्पनयः च तेषां विरुद्धं वादीनां दशकपुराणं कथां categorically den, यत् पूर्वमेव कम्ब्स् प्रतिवादीनां प्रतिष्ठानां व्यापारस्य च स्थितिं च अगणनीयं क्षतिं जनयति, पूर्वसंध्यायां किमपि प्रमाणं प्रस्तुतं कर्तुं पूर्वं। " " .

दाखिलीकरणम् अग्रे तर्कयति यत् डो "वर्षस्य कस्मिन् दिने वा समये वा कथिता घटना घटिता इति आरोपं कर्तुं न शक्नोति," प्रकरणं "अधुना निरस्तं कर्तुं, पूर्वाग्रहेण सह, कम्ब्स् प्रतिवादीनां रक्षणार्थं अधिकप्रतिष्ठाघातात् अधिकपक्षस्य न्यायिकसंसाधनस्य च पूर्वं" आह्वानं करोति अपव्ययन्ते” इति ।

यथा पूर्वं 'जनाः' इति ज्ञापितं, अभियुक्तस्य मुकदमे दावान् करोति यत् सा वा "दुष्टरूपेण सामूहिकबलात्कारः" "एकस्य पश्चात् अन्यस्य" कोम्ब्स्' रिकार्डिङ्ग स्टूडियो i न्यूयॉर्कनगरं प्रति निजीविमानं नेतुम् आश्वस्तस्य पूर्वं मादकद्रव्याणि मद्यं च दत्तवती .

जेन् डो इत्यस्य वकीलः डग्लस् एच् विग्डोरः पूर्वं एकस्मिन् वक्तव्ये अवदत् यत् "एतेषां घृणितकर्मणां भ्रष्टता, न आश्चर्यं, अस्माकं ग्राहकं जीवने दागं कृतवान्।

रैपरः विगतमासद्वये बहुधा यौनशोषणमुकदमैः आहतः अस्ति ।