पञ्चकुला (हरियाणा) [भारत], गान्धीनगरे पञ्चकुले राज्ये उत्कृष्टताकेन्द्रस्य निर्माणार्थम्।

अमितशाहः स्वसम्बोधने अवदत् यत् एनएफएसयू-सहकारेण अद्य हरियाणा-देशस्य आपराधिक-न्याय-व्यवस्थायाः वैज्ञानिक-आधारं दातुं कार्यं कृतम् अस्ति |.

"ब्रिटिशयुगस्य त्रयः नियमाः भारतीयन्यायव्यवस्थां नियन्त्रयन्ति स्म, तेषां परिवर्तनं शीघ्रं न्यायस्य, सर्वेषां कृते न्यायस्य च अवधारणायाः सह कृता अस्ति। एतेषां परिवर्तनानां भागत्वेन अधुना न्यायिकदलस्य भ्रमणं दण्डं वहन्तः अपराधानां कृते अनिवार्यं कृतम् अस्ति सप्तवर्षं वा अधिकं वा एतेन देशे सर्वत्र न्यायिकविशेषज्ञानाम् आग्रहः वर्धते, यस्य पूर्तिं एनएफएसयू करिष्यति" इति शाहः अवदत्।

"एतेषां नूतनानां आपराधिककायदानानां कार्यान्वयनार्थं मानवसंसाधनानाम् निर्माणं कर्तव्यम्। एतेन एव दृष्टिकोणेन राष्ट्रियन्यायिकविज्ञानविश्वविद्यालयः अग्रे गतः, तत्सहकालं एतेषां नूतनानां कानूनानां स्वरूपनिर्माणमपि प्रचलति स्म" इति सः अजोडत्।

गृहमन्त्री अग्रे उल्लेखितवान् यत् एतावता अस्य विश्वविद्यालयस्य परिसराः ९ राज्येषु उद्घाटिताः सन्ति, अस्य विश्वविद्यालयस्य देशस्य १६ राज्येषु नेतुम् कार्यं क्रियते।

अमितशाहः अवदत् यत् एतेन प्रशिक्षितजनशक्तिः सृज्यते, अपराधानां समाधानस्य गतिं त्वरयितुं दोषीत्वस्य दरं च सुधारयितुम् साहाय्यं भविष्यति।

सः अवदत् यत् एतेन न केवलं प्रशिक्षिताः मानवसंसाधनाः भविष्यन्ति अपितु तृणमूलस्तरस्य नूतनकायदानानि कार्यान्वितुं अपि महत् लाभः भविष्यति।

केन्द्रीयगृहमन्त्री प्रतिपादितवान् यत् एकस्मिन् परिसरे एव प्रयोगशाला, विश्वविद्यालयः, प्रशिक्षणसंस्था च भवति चेत् प्रशिक्षकः प्रशिक्षुः च बहु सरलाः भविष्यन्ति।

"यदि अत्र प्रशिक्षणसंस्थां उद्घाटयितुं योजना अस्ति तर्हि भारतसर्वकारः स्वव्ययेन न्यायिकविज्ञानस्य प्रशिक्षणस्य उत्तमव्यवस्थां करिष्यति। न्यायविज्ञानविश्वविद्यालयः न केवलं बालकान् शिक्षितुं प्रशिक्षितजनशक्तिं च सज्जीकर्तुं कार्यं करोति अपितु सुदृढीकरणे अपि साहाय्यं करोति।" न्यायिकसंरचनाम्" इति शाहः अपि अवदत् ।

सः अवदत् यत् एतेन दिल्ली, पञ्जाब, हरियाणा, हिमाचलप्रदेश, जम्मू-कश्मीरस्य पुलिस उपनिरीक्षकाणां (पीएसआई), पुलिस उपाधीक्षकस्य (डीएसपी) तथा पुलिस अधीक्षकस्य (एसपी) स्तरस्य अधिकारिणां न्यायाधीशानां च सहायता भविष्यति।