नवीदिल्ली, दक्षिणपश्चिमदिल्लीनगरे स्वगृहस्य समीपे अपहृता चतुर्वर्षीयः बालिका बालिका शाहदरानगरस्य गीताकालोनीविपण्यस्य समीपे परित्यक्तः अभवत् इति सोमवासरे पुलिसैः उक्तम्।

बालिका चिकित्सकीयदृष्ट्या सुष्ठु ज्ञाता, सा स्वपरिवारं प्रति प्रत्यागतवती । अपहर्ता अद्यापि मुक्तः अस्ति, तस्य अन्वेषणं क्रियते इति पुलिसैः उक्तम्।

२१ जून दिनाङ्के किशनगढपुलिसस्थानके अपराह्णे ३ वादनस्य समीपे गृहात् बहिः क्रीडन्ती चतुर्वर्षीयायाः बालिकायाः ​​अपहरणं कृतम् इति शिकायतां प्राप्तम् इति पुलिस उपायुक्तः (दक्षिणपश्चिमः) रोहितमीना अवदत्।

शिकायतया कार्यं कुर्वन् मण्डलस्य सर्वेषां १२ पुलिसस्थानकानां विशेषदलानां, तथैव विशेषकर्मचारिणां, एण्टी स्नैचिंग् सेलस्य, एएचटीयू, एएटीएसस्य च विशेषदलानां गठनं कृत्वा प्रकरणस्य कार्यं कृतम्

अन्वेषणस्य भागरूपेण पुलिसैः यत्र बालकः क्रीडति स्म तस्य स्थानस्य परितः सीसीटीवी-दृश्यानि पश्यन् अपराह्णे प्रायः २.३२ वादने क्षेत्रे भ्रमन् एकः पुरुषः दृष्टः।

"अतिरिक्तं ज्ञातं यत् स एव शङ्कितः व्यक्तिः लापता बालकेन सह नग्नपदैः उपमार्गेभ्यः निर्गच्छति स्म। शङ्कितेः जर्जररूपात् (sic) ज्ञातं यत् सः भिक्षुकः वा मजदूरः वा अस्ति" इति अधिकारी अवदत्।

अन्यस्मिन् दृश्ये सः पुरुषः बेर सराय बसस्थानकात् क्लस्टरबस्-यानेन गच्छन् दृष्टः, सः पदातिभिः केचन द्वौ वा त्रयः वा किलोमीटर्-पर्यन्तं गतः ।

पुलिसैः बसयानस्य अनुसन्धानं कृत्वा तस्याः अन्तः सीसीटीवी-दृश्यानि परीक्षितानि ।

"अभियुक्तः बालेन सह धौला कुआन् इत्यत्र बसयानं विरक्तवान् आसीत्। यतः अभियुक्तस्य धनं नास्ति इति निश्चितम् आसीत्, तस्मात् सः अधिकं न गमिष्यति स्म, धौला कुआन् इत्यस्य परितः निगूढः भवितुम् अर्हति स्म" इति डीसीपी अवदत्।

दक्षिणदिल्लीनगरस्य मुनिर्काक्षेत्रे अन्वेषणकाले एकः धाबास्वामिनः तस्य पुरुषस्य उत्तरप्रदेशस्य वीरेन्द्रकुमारः इति परिचयं कृतवान्।

सः पुलिसं न्यवेदयत् यत् कुमारः गतद्वय-त्रयदिनानि यावत् पादमार्गे स्वधाबायाः पुरतः आवारारूपेण जीवति स्म।

यदा पुलिस यूपी-नगरे तस्य परिवारस्य समीपं गतवान् तदा तेभ्यः सूचितं यत् कुमारः मानसिकरूपेण अस्वस्थः अस्ति, सम्भवतः सः स्वपत्न्या बालकैः सह दिल्ली-एनसीआर-नगरे निवसति इति।

"तस्य पत्नी अपि गुडगांवस्य बलदेवनगरे निवसन्ती अनुसन्धानं प्राप्तवती यया उक्तं यत् वीरेन्द्रस्य मानसिकविषयाणां कारणात् सा तस्मात् पृथक् निवसति, वीरेन्द्रस्य स्थलस्य विषये तस्याः कल्पना नासीत्" इति डीसीपी अवदत्।

अधिकारी मते बालस्य अन्वेषणार्थं तस्याः, तथैव अभियुक्तस्य च छायाचित्रस्य एकसहस्राधिकं रङ्गिमुद्रणं बेरसराय-उड्डयन-ओवरे, अनेके चिकित्सालये, आईएसबीटी-कश्मीरी-द्वारे, बसस्थानकेषु, पुरातनदिल्लीरेलस्थानके स्थापिताः आसन् , धौला कुआन् गुरुद्वारा, समीपस्थानि मेट्रोस्थानकानि च ।

"जून-मासस्य २३ दिनाङ्के सायं ५ वादनस्य समीपे गीता-कालोनी-विपण्यस्य समीपे लापता बालिकायाः ​​अन्वेषणं कृतम्, परित्यक्तम्..." इति डीसीपी अवदत्।