२४ वर्षीयायाः सा १०.७१ सेकेण्ड् मध्ये विजयं प्राप्य प्रथमवारं ओलम्पिकक्रीडायाः योग्यतां प्राप्तवती । सा वर्षत्रयपूर्वं परीक्षणेषु १०० मीटर् स्पर्धायां विजयं प्राप्तवती परन्तु गांजापरीक्षा सकारात्मका इति कारणेन टोक्योक्रीडायां न अभवत् ।

मेलिसा जेफरसनः १०.८० सेकेण्ड् यावत् द्वितीयस्थानं प्राप्तवती, ट्वान्शा टेरी १०.८९ सेकेण्ड् समये तृतीयस्थानं प्राप्तवती । त्रयः अपि पेरिस्नगरे टीम यूएसए इत्यस्य प्रतिनिधित्वं करिष्यन्ति।

अमेरिकी-परीक्षणेषु रिचर्डसनस्य विजयः २०२३ तमे वर्षे बुडापेस्ट्-नगरे विश्वचैम्पियनशिप्-क्रीडायां स्वर्णपदकस्य अनन्तरं अभवत्, यत्र सा १०.६५ सेकेण्ड्-पर्यन्तं चॅम्पियनशिप-विक्रमं कृत्वा प्रथमं प्रमुखं उपाधिं प्राप्तवती अधुना, सा पेरिस्-नगरे ओलम्पिक-सुवर्णस्य विषये स्वस्य दृष्टिम् अस्थापयति ।

अमेरिकी-ओलम्पिक-परीक्षणेषु अन्येषु स्पर्धासु अपि उत्कृष्टं प्रदर्शनं दृश्यते स्म । रायन् क्राउसरः पुरुषाणां शॉट् पुट्-क्रीडायां २२.८४ मीटर्-प्रक्षेपेण विजयं प्राप्तवान्, जैस्मिन् मूर्-इत्यनेन महिलानां त्रिगुण-कूद-क्रीडायां अन्तिम-प्रयासे विजयः प्राप्तः, १४.२६ मीटर्-दूरं प्राप्तम्